Skip to main content

Text 5

Sloka 5

Devanagari

Dévanágarí

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतम: ।
जमदग्निर्भरद्वाज इति सप्तर्षय: स्मृता: ॥ ५ ॥

Text

Verš

kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ
kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ

Synonyms

Synonyma

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — and; viśvāmitraḥ — Viśvāmitra; atha — as well as; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — thus; sapta-ṛṣayaḥ — the seven sages; smṛtāḥ — celebrated.

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — a; viśvāmitraḥ — Viśvāmitra; atha — jakož i; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — tímto způsobem; sapta-ṛṣayaḥ — sedm mudrců; smṛtāḥ — oslavovaných.

Translation

Překlad

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages.

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni a Bharadvāja jsou známí jako sedm mudrců.