Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥ २५ ॥

Text

Verš

vihaṅgamāḥ kāmagamā
nirvāṇarucayaḥ surāḥ
indraś ca vaidhṛtas teṣām
ṛṣayaś cāruṇādayaḥ
vihaṅgamāḥ kāmagamā
nirvāṇarucayaḥ surāḥ
indraś ca vaidhṛtas teṣām
ṛṣayaś cāruṇādayaḥ

Synonyms

Synonyma

vihaṅgamāḥ — the Vihaṅgamas; kāmagamāḥ — the Kāmagamas; nirvāṇarucayaḥ — the Nirvāṇarucis; surāḥ — the demigods; indraḥ — the king of heaven, Indra; ca — also; vaidhṛtaḥ — Vaidhṛta; teṣām — of them; ṛṣayaḥ — the seven sages; ca — also; aruṇa-ādayaḥ — headed by Aruṇa.

vihaṅgamāḥ — Vihaṅgamové; kāmagamāḥ — Kāmagamové; nirvāṇarucayaḥ — Nirvāṇaruciové; surāḥ — polobozi; indraḥ — nebeský král Indra; ca — také; vaidhṛtaḥ — Vaidhṛta; teṣām — jejich; ṛṣayaḥ — sedm mudrců; ca — také; aruṇa-ādayaḥ — povede Aruṇa.

Translation

Překlad

The Vihaṅgamas, Kāmagamas, Nirvāṇarucis and others will be the demigods. The king of the demigods, Indra, will be Vaidhṛta, and the seven sages will be headed by Aruṇa.

Vihaṅgamové, Kāmagamové, Nirvāṇaruciové a další se stanou polobohy. Králem polobohů — Indrou — bude Vaidhṛta a sedm mudrců bude vést Aruṇa.