Skip to main content

Text 19

VERSO 19

Devanagari

Devanagari

पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भ‍ुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥ १९ ॥

Text

Texto

pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ
pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ

Synonyms

Sinônimos

pārā — the Pāras; marīcigarbha — the Marīcigarbhas; ādyāḥ — like that; devāḥ — the demigods; indraḥ — the king of heaven; adbhutaḥ — Adbhuta; smṛtaḥ — known; dyutimat — Dyutimān; pramukhāḥ — headed by; tatra — in that ninth period of Manu; bhaviṣyanti — will become; ṛṣayaḥ — the seven ṛṣis; tataḥ — then.

pārā — os Pāras; marīcigarbha — os Marīcigarbhas; ādyāḥ — e outros; devāḥ — os semideuses; indraḥ — o rei dos céus; adbhutaḥ — Adbhuta; smṛtaḥ — conhecido; dyutimat — Dyutimān; pramukhāḥ — encabeçados por; tatra — daquele nono período de Manu; bhaviṣyanti — se tornarão; ṛṣayaḥ — os sete ṛṣis; tataḥ — então.

Translation

Tradução

In this ninth manvantara, the Pāras and Marīcigarbhas will be among the demigods. The king of heaven, Indra, will be named Adbhuta, and Dyutimān will be among the seven sages.

Neste nono manvantara, os Pāras e os Marīcigarbhas estarão entre os semideuses. O rei dos céus, Indra, será conhecido como Adbhuta, e Dyutimān estará entre os sete sábios.