Skip to main content

Text 12

Text 12

Devanagari

Devanagari

तत्र देवा: सुतपसो विरजा अमृतप्रभा: ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥

Text

Texto

tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati
tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati

Synonyms

Palabra por palabra

tatra — in that period of Manu; devāḥ — the demigods; sutapasaḥ — the Sutapās; virajāḥ — the Virajas; amṛtaprabhāḥ — the Amṛtaprabhas; teṣām — of them; virocana-sutaḥ — the son of Virocana; baliḥ — Mahārāja Bali; indraḥ — the king of heaven; bhaviṣyati — will become.

tatra — en ese período de manu; devāḥ — los semidioses; sutapasaḥ — los sutapās; virajāḥ — los virajas; amṛtaprabhāḥ — los amṛtaprabhas; teṣām — de ellos; virocana-sutaḥ — el hijo de Virocana; baliḥ — Mahārāja Bali; indraḥ — el rey del cielo; bhaviṣyati — será.

Translation

Traducción

In the period of the eighth Manu, among the demigods will be the Sutapās, the Virajas and the Amṛtaprabhas. The king of the demigods, Indra, will be Bali Mahārāja, the son of Virocana.

En el período del octavo manu, entre los semidioses estarán los sutapās, los virajas y los amṛtaprabhas. El rey de los semidioses, indra, será Bali Mahārāja, el hijo de Virocana.