Skip to main content

Text 4

VERSO 4

Devanagari

Devanagari

श्रीऋषिरुवाच
मनवोऽस्मिन्व्यतीता: षट् कल्पे स्वायम्भुवादय: ।
आद्यस्ते कथितो यत्र देवादीनां च सम्भव: ॥ ४ ॥

Text

Texto

śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ
śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ

Synonyms

Sinônimos

śrī-ṛṣiḥ uvāca — the great saint Śukadeva Gosvāmī said; manavaḥ — Manus; asmin — during this period (one day of Brahmā); vyatītāḥ — already past; ṣaṭ — six; kalpe — in this duration of Brahmā’s day; svāyambhuva — Svāyambhuva Manu; ādayaḥ — and others; ādyaḥ — the first one (Svāyambhuva); te — unto you; kathitaḥ — I have already described; yatra — wherein; deva-ādīnām — of all the demigods; ca — also; sambhavaḥ — the appearance.

śrī-ṛṣiḥ uvāca — o grande santo Śukadeva Gosvāmī disse; mana­vaḥ — Manus; asmin — por este período (um dia de Brahmā); vyatī­tāḥ — já passados; ṣaṭ — seis; kalpe — nesta duração que equivale a um dia de Brahmā; svāyambhuva — Svāyambhuva Manu; ādayaḥ — e outros; ādyaḥ — o primeiro (Svāyambhuva); te — a ti; kathitaḥ — já descrevi; yatra — onde; deva-ādīnām — de todos os semideuses; ca — também; sambhavaḥ — o aparecimento.

Translation

Tradução

Śukadeva Gosvāmī said: In the present kalpa there have already been six Manus. I have described to you Svāyambhuva Manu and the appearance of many demigods. In this kalpa of Brahmā, Svāyambhuva is the first Manu.

Śukadeva Gosvāmī disse: Pelo presente kalpa, já passaram seis Manus. Já te descrevi Svāyambhuva Manu e o aparecimento de muitos semideuses. Neste kalpa de Brahmā, Svāyambhuva é o pri­meiro Manu.