Skip to main content

Text 8

VERSO 8

Devanagari

Devanagari

मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥

Text

Texto

marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ
marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ

Synonyms

Sinônimos

marutvān — Marutvān; ca — also; jayantaḥ — Jayanta; ca — and; marutvatyāḥ — from Marutvatī; babhūvatuḥ — took birth; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — an expansion of Vāsudeva; upendraḥ — Upendra; iti — thus; yam — whom; viduḥ — they know.

marutvān — Marutvān; ca — também; jayantaḥ — Jayanta; ca — e; marutvatyāḥ — de Marutvatī; babhūvatuḥ — nasceram; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — uma expansão de Vāsudeva; upendraḥ — Upendra; iti — assim; yam — a quem; viduḥ — eles conhecem.

Translation

Tradução

The two sons who took birth from the womb of Marutvatī were Marutvān and Jayanta. Jayanta, who is an expansion of Lord Vāsudeva, is known as Upendra.

Os dois filhos que nasceram do ventre de Marutvatī foram Maru­tvān e Jayanta. Jayanta, uma expansão do Senhor Vāsudeva, é conhecido como Upendra.