Skip to main content

Text 14

VERSO 14

Devanagari

Devanagari

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् ।
संह्रादस्य कृतिर्भार्यासूत पञ्चजनं तत: ॥ १४ ॥

Text

Texto

śiro ’harad yasya hariś
cakreṇa pibato ’mṛtam
saṁhrādasya kṛtir bhāryā-
sūta pañcajanaṁ tataḥ
śiro ’harad yasya hariś
cakreṇa pibato ’mṛtam
saṁhrādasya kṛtir bhāryā-
sūta pañcajanaṁ tataḥ

Synonyms

Sinônimos

śiraḥ — the head; aharat — cut off; yasya — of whom; hariḥ — Hari; cakreṇa — with the disc; pibataḥ — drinking; amṛtam — nectar; saṁhrādasya — of Saṁhlāda; kṛtiḥ — Kṛti; bhāryā — the wife; asūta — gave birth to; pañcajanam — Pañcajana; tataḥ — from him.

śiraḥ — a cabeça; aharat — decepou; yasya — de quem; hariḥ — Hari; cakreṇa — com o disco; pibataḥ — bebendo; amṛtam — néctar; saṁhrādasya — de Saṁhlāda; kṛtiḥ — Kṛti; bhāryā — a esposa; asūta — deu à luz; pañcajanam — Pañcajana; tataḥ — por intermédio dele.

Translation

Tradução

While Rāhu, in disguise, was drinking nectar among the demigods, the Supreme Personality of Godhead severed his head. The wife of Saṁhlāda was named Kṛti. By union with Saṁhlāda, Kṛti gave birth to a son named Pañcajana.

Enquanto Rāhu, disfarçado, bebia néctar entre os semi­deuses, a Suprema Personalidade de Deus lhe decepou a cabeça. A esposa de Saṁhlada se chamava Kṛti. Através de sua união com Saṁhlāda, Kṛti deu à luz um filho chamado Pañcajana.