Skip to main content

Text 18

Text 18

Devanagari

Devanagari

तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।
यथावद्दीक्षञ्चक्रु: पुरुषाराधनेन ह ॥ १८ ॥

Text

Texto

taṁ ca brahmarṣayo ’bhyetya
hayamedhena bhārata
yathāvad dīkṣayāṁ cakruḥ
puruṣārādhanena ha
taṁ ca brahmarṣayo ’bhyetya
hayamedhena bhārata
yathāvad dīkṣayāṁ cakruḥ
puruṣārādhanena ha

Synonyms

Palabra por palabra

tam — him (Lord Indra); ca — and; brahma-ṛṣayaḥ — the great saints and brāhmaṇas; abhyetya — approaching; hayamedhena — with an aśvamedha sacrifice; bhārata — O King Parīkṣit; yathāvat — according to the rules and regulations; dīkṣayām cakruḥ — initiated; puruṣa-ārādhanena — which consists of worship of the Supreme Person, Hari; ha — indeed.

tam — a él (al Señor Indra); ca — y; brahma-ṛṣayaḥ — los grandes santos y brāhmaṇas; abhyetya — acercarse; hayamedhena — con un sacrificio aśvamedha; bhārata — ¡oh, rey Parīkṣit!; yathāvat — conforme a las reglas y regulaciones; dīkṣayām cakruḥ — iniciaron; puruṣa-ārādhanena — que consiste en adorar a la Persona Suprema, Hari; ha — en verdad.

Translation

Traducción

O King, when Lord Indra reached the heavenly planets, the saintly brāhmaṇas approached him and properly initiated him into a horse sacrifice [aśvamedha-yajña] meant to please the Supreme Lord.

¡Oh, rey!, cuando el Señor Indra alcanzó los planetas celestiales, los brāhmaṇas santos le iniciaron debidamente en un sacrificio de caballo [aśvamedha-yajña] destinado a complacer al Señor Supremo.