Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥ २७ ॥

Text

Verš

tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.
tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.

Synonyms

Synonyma

tat-varṣa-puruṣāḥ — the inhabitants of those tracts of land; ṛta-vrata — Ṛtavrata; satya-vrata — Satyavrata; dāna-vrata — Dānavrata; anuvrata — Anuvrata; nāmānaḥ — having the four names; bhagavantam — the Supreme Personality of Godhead; vāyu-ātmakam — represented by the demigod Vāyu; prāṇāyāma — by the practice of regulating the airs within the body; vidhūta — cleansed away; rajaḥ-tamasaḥ — whose passion and ignorance; parama — sublime; samādhinā — by trance; yajante — they worship.

tat-varṣa-puruṣāḥ — obyvatelé těchto území; ṛta-vrata — Ṛtavrata; satya-vrata — Satyavrata; dāna-vrata — Dānavrata; anuvrata — Anuvrata; nāmānaḥ — s těmito čtyřmi jmény; bhagavantam — Nejvyšší Pán, Osobnost Božství; vāyu-ātmakam — zastoupený polobohem Vāyuem; prāṇāyāma — ovládáním vzduchů v těle; vidhūta — odstraněna; rajaḥ-tamasaḥ — jejichž vášeň a nevědomost; parama — vznešeným; samādhinā — tranzem; yajante — uctívají.

Translation

Překlad

The inhabitants of those islands are also divided into four castes — Ṛtavrata, Satyavrata, Dānavrata and Anuvrata — which exactly resemble brāhmaṇa, kṣatriya, vaiśya and śūdra. They practice prāṇāyāma and mystic yoga, and in trance they worship the Supreme Lord in the form of Vāyu.

Obyvatelé těchto ostrovů se také dělí na čtyři třídy — Ṛtavrata, Satyavrata, Dānavrata a Anuvrata — které přesně připomínají brāhmaṇy, kṣatriye, vaiśyi a śūdry. Praktikují prāṇāyāmu a mystickou yogu a v tranzu uctívají Nejvyššího Pána v podobě Vāyua.