Skip to main content

Text 25

Text 25

Devanagari

Devanagari

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥

Text

Texto

tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa.
tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa.

Synonyms

Palabra por palabra

tasya api — of that island also; praiyavrataḥ — a son of Mahārāja Priyavrata; eva — certainly; adhipatiḥ — the ruler; nāmnā — by the name; medhā-tithiḥ — Medhātithi; saḥ api — he also; vibhajya — dividing; sapta varṣāṇi — seven divisions of the island; putra-nāmāni — possessing the names of his sons; teṣu — in them; sva-ātmajān — his own sons; purojava — Purojava; manojava — Manojava; pavamāna — Pavamāna; dhūmrānīka — Dhūmrānīka; citra-repha — Citrarepha; bahu-rūpa — Bahurūpa; viśvadhāra — Viśvadhāra; saṁjñān — having as names; nidhāpya — establishing as; adhipatīn — the rulers; svayam — himself; bhagavati — in the Supreme Personality of Godhead; anante — in the unlimited; āveśita-matiḥ — whose mind was fully absorbed; tapaḥ-vanam — in the forest where meditation is performed; praviveśa — he entered.

tasya api — también en esa isla; praiyavrataḥ — un hijo de Mahārāja Priyavrata; eva — ciertamente; adhipatiḥ — el gobernador; nāmnā — de nombre; medhā-tithiḥ — Medhātithi; saḥ api — también él; vibhajya — dividir; sapta varṣāṇi — siete divisiones de la isla; putra-nāmāni — con los nombres de sus hijos; teṣu — en ellas; sva-ātmajān — sus propios hijos; purojava — Purojava; manojava — Manojava; pavamāna — Pavamāna; dhūmrānīka — Dhūmrānīka; citra-repha — Citrarepha; bahu-rūpa — Bahurūpa; viśvadhāra — Viśvadhāra; saṁjñān — tener por nombre; nidhāpya — establecer como; adhipatīn — los gobernadores; svayam — él mismo; bhagavati — en la Suprema Personalidad de Dios; anante — en el ilimitado; āveśita-matiḥ — cuya mente estaba plenamente absorta; tapaḥ-vanam — en el bosque al que se va a meditar; praviveśa — entró.

Translation

Traducción

The master of this island, also one of the sons of Priyavrata, was known as Medhātithi. He also divided his island into seven sections, named according to the names of his own sons, whom he made the kings of that island. The names of those sons are Purojava, Manojava, Pavamāna, Dhūmrānīka, Citrarepha, Bahurūpa and Viśvadhāra. After dividing the island and situating his sons as its rulers, Medhātithi personally retired, and to fix his mind completely upon the lotus feet of the Supreme Personality of Godhead, he entered a forest suitable for meditation.

El soberano de esa isla, que también era hijo de Priyavrata, se llamaba Medhātithi. También él dividió su isla en siete secciones, a las que dio el nombre de sus propios hijos. Estos, a quienes hizo reyes de la isla, se llaman: Purojava, Manojava, Pavamāna, Dhūmrānīka, Citrarepha, Bahurūpa y Viśvadhāra. Tras dividir la isla y establecer a sus hijos como gobernadores, Medhātithi se retiró, y para fijar su mente por completo en los pies de loto de la Suprema Personalidad de Dios, entró en un bosque adecuado para la meditación.