Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

श्रीशुक उवाच
य एष उत्तानपदो मानवस्यानुवर्णित: ।
वंश: प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥

Text

Verš

śrī-śuka uvāca
ya eṣa uttānapado
mānavasyānuvarṇitaḥ
vaṁśaḥ priyavratasyāpi
nibodha nṛpa-sattama
śrī-śuka uvāca
ya eṣa uttānapado
mānavasyānuvarṇitaḥ
vaṁśaḥ priyavratasyāpi
nibodha nṛpa-sattama

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; yaḥ — which; eṣaḥ — this dynasty; uttānapadaḥ — of King Uttānapāda; mānavasya — the son of Svāyambhuva Manu; anuvarṇitaḥ — described, following in the footprints of previous ācāryas; vaṁśaḥ — dynasty; priyavratasya — of King Priyavrata; api — also; nibodha — try to understand; nṛpa-sattama — O best of kings.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; yaḥ — kterou; eṣaḥ — tuto dynastii; uttānapadaḥ — krále Uttānapādy; mānavasya — syna Svāyambhuvy Manua; anuvarṇitaḥ — popsal, kráčeje ve stopách předchozích ācāryů; vaṁśaḥ — dynastii; priyavratasya — krále Priyavraty; api — také; nibodha — snaž se pochopit; nṛpa-sattama — ó nejlepší z králů.

Translation

Překlad

Śukadeva Gosvāmī continued: O best of kings [King Parīkṣit], I have now finished telling about the descendants of the first son of Svāyambhuva Manu, Uttānapāda. I shall now try to relate the activities of the descendants of Priyavrata, the second son of Svāyambhuva Manu. Please hear them attentively.

Śukadeva Gosvāmī pokračoval: Ó nejlepší z králů (králi Parīkṣite), tímto jsem dokončil vyprávění o potomcích prvního syna Svāyambhuvy Manua, Uttānapādy. Nyní se pokusím popsat činnosti potomků Priyavraty, Manuova druhého syna. Poslouchej prosím pozorně.

Purport

Význam

Dhruva Mahārāja was the son of King Uttānapāda, and as far as the descendants of Dhruva Mahārāja or King Uttānapāda are concerned, their activities have been described up to the point of the Pracetās. Now Śrī Śukadeva Gosvāmī desires to describe the descendants of Mahārāja Priyavrata, the second son of Svāyambhuva Manu.

Dhruva Mahārāja byl synem krále Uttānapādy a popis činností jejich potomků končí u Pracetů. Nyní má Śrī Śukadeva Gosvāmī v úmyslu popsat potomky Mahārāje Priyavraty, druhého syna Svāyambhuvy Manua.