Skip to main content

Text 44

VERSO 44

Devanagari

Devanagari

यत: पापीयसी कीर्तिरधर्मश्च महान्नृणाम् ।
यतो विरोध: सर्वेषां यत आधिरनन्तक: ॥ ४४ ॥

Text

Texto

yataḥ pāpīyasī kīrtir
adharmaś ca mahān nṛṇām
yato virodhaḥ sarveṣāṁ
yata ādhir anantakaḥ
yataḥ pāpīyasī kīrtir
adharmaś ca mahān nṛṇām
yato virodhaḥ sarveṣāṁ
yata ādhir anantakaḥ

Synonyms

Sinônimos

yataḥ — on account of a bad son; pāpīyasī — sinful; kīrtiḥ — reputation; adharmaḥ — irreligion; ca — also; mahān — great; nṛṇām — of men; yataḥ — from which; virodhaḥ — quarrel; sarveṣām — of all people; yataḥ — from which; ādhiḥ — anxiety; anantakaḥ — endless.

yataḥ — por causa de um filho mau; pāpīyasī — pecaminoso; kīrtiḥ — reputação; adharmaḥ — irreligião; ca — também; mahān — grande; nṛṇām — dos homens; yataḥ — das quais; virodhaḥ — desavenças; sarveṣām — de todas as pessoas; yataḥ — da qual; ādhiḥ — ansiedade; anantakaḥ — interminável.

Translation

Tradução

A sinful son causes a person’s reputation to vanish. His irreligious activities at home cause irreligion and quarrel among everyone, and this creates only endless anxiety.

Um filho pecaminoso destrói a reputação de uma pessoa. Suas atividades irreligiosas no lar provocam irreligião e desavenças entre todos, e isso não cria nada além de uma ansiedade interminável.