Skip to main content

Text 2

VERSO 2

Devanagari

Devanagari

धनद उवाच
भो भो: क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।
यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यज: ॥ २ ॥

Text

Texto

dhanada uvāca
bhoḥ bhoḥ kṣatriya-dāyāda
parituṣṭo ’smi te ’nagha
yat tvaṁ pitāmahādeśād
vairaṁ dustyajam atyajaḥ
dhanada uvāca
bhoḥ bhoḥ kṣatriya-dāyāda
parituṣṭo ’smi te ’nagha
yat tvaṁ pitāmahādeśād
vairaṁ dustyajam atyajaḥ

Synonyms

Sinônimos

dhana-daḥ uvāca — the master of the treasury (Kuvera) said; bhoḥ bhoḥ — O; kṣatriya-dāyāda — O son of a kṣatriya; parituṣṭaḥ — very glad; asmi — I am; te — with you; anagha — O sinless one; yat — because; tvam — you; pitāmaha — of your grandfather; ādeśāt — under the instruction; vairam — enmity; dustyajam — difficult to avoid; atyajaḥ — have given up.

dhana-daḥ uvāca — o senhor da tesouraria (Kuvera) disse; bhoḥ bhoḥ — ó; kṣatriya-dāyāda — ó filho de kṣatriya; parituṣṭaḥ — muito satisfeito; asmi — eu estou; te — contigo; anagha — ó impecável; yat — porque; tvam — tu; pitāmaha — de teu avô; ādeśāt — sob a instrução; vairam — inimizade; dustyajam — difícil de evitar; atyajaḥ — abandonaste.

Translation

Tradução

The master of the treasury, Kuvera, said: O sinless son of a kṣatriya, I am very glad to know that under the instruction of your grandfather you have given up your enmity, although it is very difficult to avoid. I am very pleased with you.

Kuvera, o senhor da tesouraria, disse: Ó impecável filho de kṣatriya, agrada-me muito saber que, sob a instrução de teu avô, abandonaste tua inimizade, embora seja algo muito difícil de evitar. Estou muito satisfeito contigo.