Skip to main content

Texts 46-47

VERSOS 46-47

Devanagari

Devanagari

त एते मुनय: क्षत्तर्लोकान्सर्गैरभावयन् ।
एष कर्दमदौहित्रसन्तान: कथितस्तव ॥ ४६ ॥
श‍ृण्वत: श्रद्दधानस्य सद्य: पापहर: पर: ।
प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मज: ॥ ४७ ॥

Text

Texto

ta ete munayaḥ kṣattar
lokān sargair abhāvayan
eṣa kardama-dauhitra-
santānaḥ kathitas tava
ta ete munayaḥ kṣattar
lokān sargair abhāvayan
eṣa kardama-dauhitra-
santānaḥ kathitas tava
śṛṇvataḥ śraddadhānasya
sadyaḥ pāpa-haraḥ paraḥ
prasūtiṁ mānavīṁ dakṣa
upayeme hy ajātmajaḥ
śṛṇvataḥ śraddadhānasya
sadyaḥ pāpa-haraḥ paraḥ
prasūtiṁ mānavīṁ dakṣa
upayeme hy ajātmajaḥ

Synonyms

Sinônimos

te — they; ete — all; munayaḥ — great sages; kṣattaḥ — O Vidura; lokān — the three worlds; sargaiḥ — with their descendants; abhāvayan — filled; eṣaḥ — this; kardama — of the sage Kardama; dauhitra — grandsons; santānaḥ — offspring; kathitaḥ — already spoken; tava — unto you; śṛṇvataḥ — hearing; śraddadhānasya — of the faithful; sadyaḥ — immediately; pāpa-haraḥ — reducing all sinful activities; paraḥ — great; prasūtim — Prasūti; mānavīm — daughter of Manu; dakṣaḥ — King Dakṣa; upayeme — married; hi — certainly; aja-ātmajaḥ — son of Brahmā.

te — eles; ete — todos; munayaḥ — grandes sábios; kṣattaḥ — ό Vidura; lokān — os três mundos; sargaiḥ — com seus descendentes; abhāvayan — encheram; eṣaḥ — este; kardama — do sábio Kardama; dauhitra — netos; santānaḥ — progênie; kathitaḥ — já descritas; tava — a ti; śṛṇvataḥ — ouvindo; śraddadhānasya — do fiel; sadyaḥ — imediatamente; pāpa-haraḥ — reduzindo todas as atividades pecaminosas; paraḥ — grande; prasūtim — Prasūti; mānavīm — filha de Manu; dakṣaḥ — o rei Dakṣa; upayeme — casou-se; hi — certamente; aja-ātmajaḥ — filho de Brahmā.

Translation

Tradução

My dear Vidura, the population of the universe was thus increased by the descendants of these sages and the daughters of Kardama. Anyone who hears the descriptions of this dynasty with faith will be relieved from all sinful reactions. Another of Manu’s daughters, known as Prasūti, married the son of Brahmā named Dakṣa.

Meu querido Vidura, a população do universo foi assim ampliada pelos descendentes desses sábios e as filhas de Kardama. Qualquer pessoa que ouça a descrição dessa dinastia com fé se libertará de todas as reações pecaminosas. Outra das filhas de Manu, conhecida como Prasūti, casou-se com ο filho de Brahmā chamado Dakṣa.