Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

बहुभिर्यक्षरक्षोभि: पत्त्यश्वरथकुञ्जरै: ।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसा: ॥ २१ ॥

Text

Verš

bahubhir yakṣa-rakṣobhiḥ
patty-aśva-ratha-kuñjaraiḥ
ātatāyibhir utsṛṣṭā
hiṁsrā vāco ’tivaiśasāḥ
bahubhir yakṣa-rakṣobhiḥ
patty-aśva-ratha-kuñjaraiḥ
ātatāyibhir utsṛṣṭā
hiṁsrā vāco ’tivaiśasāḥ

Synonyms

Synonyma

bahubhiḥ — by many; yakṣa-rakṣobhiḥ — Yakṣas and Rākṣasas; patti — marching on foot; aśva — on horses; ratha — on chariots; kuñjaraiḥ — or on elephants; ātatāyibhiḥ — ruffians; utsṛṣṭāḥ — were uttered; hiṁsrāḥ — cruel; vācaḥ — words; ati-vaiśasāḥ — murderous.

bahubhiḥ — mnoha; yakṣa-rakṣobhiḥ — Yakṣové a Rākṣasové; patti — pěší; aśva — na koních; ratha — na vozech; kuñjaraiḥ — nebo na slonech; ātatāyibhiḥ — násilníci; utsṛṣṭāḥ — byla pronášena; hiṁsrāḥ — surová, nelítostná; vācaḥ — slova; ati-vaiśasāḥ — vražedná.

Translation

Překlad

Cruel and savage slogans were uttered by hosts of ruffian Yakṣas and Rākṣasas, who all either marched on foot or rode on horses, elephants or chariots.

Mnoho surových Yakṣů a Rākṣasů, kteří byli buď pěší, nebo na koních, slonech či vozech, vydávalo krutý a divoký pokřik.