Skip to main content

Text 10

VERSO 10

Devanagari

Devanagari

यदरोदी: सुरश्रेष्ठ सोद्वेग इव बालक: ।
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजा: ॥ १० ॥

Text

Texto

yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ
yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ

Synonyms

Sinônimos

yat — as much as; arodīḥ — cried loudly; sura-śreṣṭha — O chief of the demigods; sa-udvegaḥ — with great anxiety; iva — like; bālakaḥ — a boy; tataḥ — therefore; tvām — you; abhidhāsyanti — will call; nāmnā — by the name; rudraḥ — Rudra; iti — thus; prajāḥ — people.

yat — tanto quanto; arodīḥ — choraste alto; sura-śreṣṭha — ó principal entre os semideuses; saudvegaḥ – com grande ansiedade; iva — como; bālakaḥ — um menino; tataḥ — portanto; tvām — tu; abhidhāsyanti — chamarão; nāmnā — pelo nome; rudraḥ — Rudra; iti — assim; prajāḥ — pessoas.

Translation

Tradução

Thereafter Brahmā said: O chief of the demigods, you shall be called by the name Rudra by all people because you have so anxiously cried.

Em seguida, Brahmā disse: Ó principal entre os semideuses, serás chamado Rudra por todas as pessoas porque choraste com tanta ansiedade.