Skip to main content

Text 15

Sloka 15

Devanagari

Dévanágarí

अन्त:शरीर आकाशात् पुरुषस्य विचेष्टत: ।
ओज: सहो बलं जज्ञे तत: प्राणो महानसु: ॥ १५ ॥

Text

Verš

antaḥ śarīra ākāśāt
puruṣasya viceṣṭataḥ
ojaḥ saho balaṁ jajñe
tataḥ prāṇo mahān asuḥ
antaḥ śarīra ākāśāt
puruṣasya viceṣṭataḥ
ojaḥ saho balaṁ jajñe
tataḥ prāṇo mahān asuḥ

Synonyms

Synonyma

antaḥ śarīre — within the body; ākāśāt — from the sky; puruṣasya — of Mahā-Viṣṇu; viceṣṭataḥ — while so trying, or willing; ojaḥ — the energy of the senses; sahaḥ — mental force; balam — bodily strength; jajñe — generated; tataḥ — thereafter; prāṇaḥ — the living force; mahān asuḥ — the fountainhead of everyone’s life.

antaḥ śarīre — v těle; ākāśāt — z éteru; puruṣasya — Mahā-Viṣṇua; viceṣṭataḥ — takto se snažící nebo toužící; ojaḥ — energie smyslů; sahaḥ — mentální síla; balam — tělesná síla; jajñe — vytvořeny; tataḥ — potom; prāṇaḥ — životní síla; mahān asuḥ — zdroj života každého.

Translation

Překlad

From the sky situated within the transcendental body of the manifesting Mahā-Viṣṇu, sense energy, mental force and bodily strength are all generated, as well as the sum total of the fountainhead of the total living force.

Z éteru v transcendentálním těle Mahā-Viṣṇua se vytváří smyslová energie a mentální a tělesná síla, jakož i souhrnný zdroj veškeré životní síly.