Skip to main content

Texts 30-31

VERSOS 30-31

Devanagari

Devanagari

श्रीब्राह्मण उवाच
सङ्कर्षणो वासुदेव: प्रद्युम्नो धन्विनां वर: ।
अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३० ॥
तत् कथं नु भवान् कर्म दुष्करं जगदीश्वरै: ।
त्वं चिकीर्षसि बालिश्यात् तन्न श्रद्दध्महे वयम् ॥ ३१ ॥

Text

Texto

śrī-brāhmaṇa uvāca
saṅkarṣaṇo vāsudevaḥ
pradyumno dhanvināṁ varaḥ
aniruddho ’prati-ratho
na trātuṁ śaknuvanti yat
śrī-brāhmaṇa uvāca
saṅkarṣaṇo vāsudevaḥ
pradyumno dhanvināṁ varaḥ
aniruddho ’prati-ratho
na trātuṁ śaknuvanti yat
tat kathaṁ nu bhavān karma
duṣkaraṁ jagad-īśvaraiḥ
tvaṁ cikīrṣasi bāliśyāt
tan na śraddadhmahe vayam
tat kathaṁ nu bhavān karma
duṣkaraṁ jagad-īśvaraiḥ
tvaṁ cikīrṣasi bāliśyāt
tan na śraddadhmahe vayam

Synonyms

Sinônimos

śrī-brāhmaṇaḥ uvāca — the brāhmaṇa said; saṅkarṣaṇaḥ — Lord Saṅkarṣaṇa (Balarāma); vāsudevaḥ — Lord Vāsudeva (Kṛṣṇa); pradyumnaḥ — Pradyumna; dhanvinām — of bowmen; varaḥ — the greatest; aniruddhaḥ — Aniruddha; aprati-rathaḥ — unrivaled as a chariot fighter; na — not; trātum — to save; śaknuvanti — were able; yat — inasmuch; tat — thus; katham — why; nu — indeed; bhavān — you; karma — feat; duṣkaram — impossible to be performed; jagat — of the universe; īśvaraiḥ — by the Lords; tvam — you; cikīrṣasi — intend to do; bāliśyāt — out of naivete; tat — therefore; na śraddadhmahe — do not believe; vayam — we.

śrī-brāhmaṇaḥ uvāca — o brāhmaṇa disse; saṅkarṣaṇaḥ — o Senhor Saṅkarṣaṇa (Balarāma); vāsudevaḥ — o Senhor Vāsudeva (Kṛṣṇa); pra­dyumnaḥ — Pradyumna; dhanvinām — dos arqueiros; varaḥ — o maior; aniruddhaḥ — Aniruddha; aprati-rathaḥ — sem rival como guerreiro de quadriga; na — não; trātum — de salvar; śaknuvanti — foram capazes; yat — desde que; tat — assim; katham — por que; nu — de fato; bhavān — tu; karma — feito; duṣkaram — impossível de ser executado; jagat — do universo; īśvaraiḥ — pelos Senhores; tvam — tu; cikīrṣasi — pretendes fazer; bāliśyāt — por ingenuidade; tat — portanto; na śraddadhmahe — não acreditamos; vayam — nós.

Translation

Tradução

The brāhmaṇa said: Neither Saṅkarṣaṇa; Vāsudeva; Pradyumna, the best of bowmen; nor the unequaled warrior Aniruddha could save my sons. Then why do you naively attempt a feat that the almighty Lords of the universe could not perform? We cannot take you seriously.

O brāhmaṇa disse: Nem Saṅkarṣaṇa; Vāsudeva; Pradyumna, o melhor dos arqueiros; nem o incomparável guerreiro Aniruddha puderam salvar meus filhos. Então, por que tentas ingenuamente realizar um feito que os onipotentes Senhores do universo não conseguiram executar? Não podemos levar-te a sério.