Skip to main content

Text 48

VERSO 48

Devanagari

Devanagari

सभाजितो भगवता कृतासनपरिग्रह: ।
तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥

Text

Texto

sabhājito bhagavatā
kṛtāsana-parigrahaḥ
tasmai tad varṇayām āsa
nārāyaṇa-mukhāc chrutam
sabhājito bhagavatā
kṛtāsana-parigrahaḥ
tasmai tad varṇayām āsa
nārāyaṇa-mukhāc chrutam

Synonyms

Sinônimos

sabhājitaḥ — honored; bhagavatā — by the personal expansion of the Supreme Lord (Vyāsadeva); kṛta — having done; āsana — of a seat; parigrahaḥ — the acceptance; tasmai — to him; tat — that; varṇayām āsa — he described; nārāyaṇa-mukhāt — from the mouth of Śrī Nārāyaṇa Ṛṣi; śrutam — what he had heard.

sabhājitaḥ — honrado; bhagavatā — pela expansão pessoal do Senhor Supremo (Vyāsadeva); kṛta — tendo feito; āsana — de um assento; parigrahaḥ — a aceitação; tasmai — a ele; tat — aquilo; varṇayām āsa — descreveu; nārāyaṇa-mukhāt — da boca de Śrī Nārāyaṇa Ṛṣi; śru­tam — que tinha ouvido.

Translation

Tradução

Vyāsadeva, the incarnation of the Personality of Godhead, respectfully greeted Nārada Muni and offered him a seat, which he accepted. Nārada then described to Vyāsa what he had heard from the mouth of Śrī Nārāyaṇa Ṛṣi.

Vyāsadeva, a encarnação da Personalidade de Deus, saudou Nārada Muni respeitosamente e ofereceu-lhe um assento, que ele aceitou. Nārada, então, descreveu a Vyāsa o que ouvira da boca de Śrī Nārāyaṇa Ṛṣi.