Skip to main content

Texts 18-19

VERSOS 18-19

Devanagari

Devanagari

विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखै: ।
शाल्वस्य ध्वजिनीपालं शरै: सन्नतपर्वभि: ॥ १८ ॥
शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान् ।
दशभिर्दशभिर्नेतृन् वाहनानि त्रिभिस्‍त्रिभि: ॥ १९ ॥

Text

Texto

vivyādha pañca-viṁśatyā
svarṇa-puṅkhair ayo-mukhaiḥ
śālvasya dhvajinī-pālaṁ
śaraiḥ sannata-parvabhiḥ
vivyādha pañca-viṁśatyā
svarṇa-puṅkhair ayo-mukhaiḥ
śālvasya dhvajinī-pālaṁ
śaraiḥ sannata-parvabhiḥ
śatenātāḍayac chālvam
ekaikenāsya sainikān
daśabhir daśabhir netṝn
vāhanāni tribhis tribhiḥ
śatenātāḍayac chālvam
ekaikenāsya sainikān
daśabhir daśabhir netṝn
vāhanāni tribhis tribhiḥ

Synonyms

Sinônimos

vivyādha — He shot; pañca — five; viṁśatyā — plus twenty; svarṇa — gold; puṅkhaiḥ — whose shafts; ayaḥ — iron; mukhaiḥ — whose heads; śālvasya — of Śālva; dhvajinī-pālam — the commander-in-chief; śaraiḥ — with arrows; sannata — level; parvabhiḥ — whose joints; śatena — with one hundred; atāḍayat — He struck; śālvam — Śālva; eka-ekena — with one each; asya — his; sainikān — officers; daśabhiḥ daśabhiḥ — with ten each; netṝn — the chariot drivers; vāhanāni — the carriers; tribhiḥ tribhiḥ — with three each.

vivyādha — atirou; pañca — cinco; viṁśatyā — mais vinte; svarṇa — de ouro; puṅkhaiḥ — cujas hastes; ayaḥ — de feno; mukhaiḥ — cujas cabeças; śālvasya — de Śālva; dhvajinī-pālam — o comandante-em-chefe; śaraiḥ — com flechas; sannata — planas; parvabhiḥ — cujas juntas; śatena — com cem; atāḍayat — atingiu; śālvam — a Śālva; eka­-ekena — com uma cada; asya — dele; sainikān — oficiais; daśabhiḥ daśabhiḥ — com dez cada; netṝn — os quadrigários; vāhanāni — os trans­portadores; tribhiḥ tribhiḥ — com três cada.

Translation

Tradução

Lord Pradyumna’s arrows all had gold shafts, iron heads and perfectly smooth joints. With twenty-five of them He struck down Śālva’s commander-in-chief [Dyumān], and with one hundred He struck Śālva himself. Then He pierced Śālva’s officers with one arrow each, his chariot drivers with ten arrows each, and his horses and other carriers with three arrows each.

Todas as flechas do Senhor Pradyumna tinham haste de ouro, ponta de ferro e junta perfeitamente lisa. Com vinte e cinco delas, Ele derrubou o comandante-em-chefe de Śālva [Dyumān], e atingiu o próprio Śālva com outras cem. Então, trespassou cada um dos oficiais de Śālva com uma flecha, cada quadrigário com dez flechas, e seus cavalos e outras montarias com três flechas cada.