Skip to main content

Text 33

VERSO 33

Devanagari

Devanagari

बाहुषु छिद्यमानेषु बाणस्य भगवान् भव: ।
भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥

Text

Texto

bāhuṣu chidyamāneṣu
bāṇasya bhagavān bhavaḥ
bhaktānakampy upavrajya
cakrāyudham abhāṣata
bāhuṣu chidyamāneṣu
bāṇasya bhagavān bhavaḥ
bhaktānakampy upavrajya
cakrāyudham abhāṣata

Synonyms

Sinônimos

bāhuṣu — the arms; chidyamāneṣu — as they were being severed; bāṇasya — of Bāṇāsura; bhagavān bhavaḥ — the great Lord Śiva; bhakta — toward his devotee; anukampī — compassionate; upavrajya — approaching; cakra-āyudham — to Lord Kṛṣṇa, wielder of the disc weapon; abhāṣata — he spoke.

bāhuu — nos braços; chidyamāneu — enquanto eram cortados; bāa­sya — de Bāṇāsura; bhagavān bhava — o grande senhor Śiva; bhakta — de seu devoto; anukampī — compadecido; upavrajya — aproximando-se; cakra-āyudham — do Senhor Kṛṣṇa, portador da arma disco; abhā­ata — falou.

Translation

Tradução

Lord Śiva felt compassion for his devotee Bāṇāsura, whose arms were being cut off, and thus he approached Lord Cakrāyudha [Kṛṣṇa] and spoke to Him as follows.

O senhor Śiva, sentindo compaixão de seu devoto Bāṇāsura, cujos braços estavam sendo decepados, aproximou-se do Senhor Cakrāyudha [Kṛṣṇa] e disse-Lhe o seguinte.