Skip to main content

Text 15

VERSO 15

Devanagari

Devanagari

प्रघोषो गात्रवान्सिंहो बल: प्रबल ऊर्धग: ।
माद्रय‍ा: पुत्रा महाशक्ति: सह ओजोऽपराजित: ॥ १५ ॥

Text

Texto

praghoṣo gātravān siṁho
balaḥ prabala ūrdhagaḥ
mādryāḥ putrā mahāśaktiḥ
saha ojo ’parājitaḥ
praghoṣo gātravān siṁho
balaḥ prabala ūrdhagaḥ
mādryāḥ putrā mahāśaktiḥ
saha ojo ’parājitaḥ

Synonyms

Sinônimos

praghoṣaḥ gātravān siṁhaḥ — Praghoṣa, Gātravān and Siṁha; balaḥ prabalaḥ ūrdhagaḥ — Bala, Prabala and Ūrdhaga; mādryāḥ — of Mādrā; putrāḥ — sons; mahāśaktiḥ sahaḥ ojaḥ aparājitaḥ — Mahāśakti, Saha, Oja and Aparājita.

praghoa gātravān siha — Praghoṣa, Gātravān e Siṁha; bala prabala ūrdhaga — Bala, Prabala e Ūrdhaga; mādryā — de Mādrā; putrā — filhos; mahāśakti saha oja aparājita — Mahāśakti, Saha, Oja e Aparājita.

Translation

Tradução

Mādrā’s sons were Praghoṣa, Gātravān, Siṁha, Bala, Prabala, Ūrdhaga, Mahāśakti, Saha, Oja and Aparājita.

Os filhos de Mādrā foram Praghoṣa, Gātravān, Siṁha, Bala, Prabala, Ūrdhaga, Mahāśakti, Saha, Oja e Aparājita.

Purport

Comentário

Mādrā is also known as Lakṣmaṇā.

SIGNIFICADO—Mādrā também é conhecida como Lakṣmaṇā.