Skip to main content

ŚB 10.59.12

Devanagari

ताम्रोऽन्तरिक्ष: श्रवणो विभावसु-
र्वसुर्नभस्वानरुणश्च सप्तम: ।
पीठं पुरस्कृत्य चमूपतिं मृधे
भौमप्रयुक्ता निरगन् धृतायुधा: ॥ १२ ॥

Text

tāmro ’ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ

Synonyms

tāmraḥ antarikṣaḥ śravaṇaḥ vibhāvasuḥ — Tāmra, Antarikṣa, Śravaṇa and Vibhāvasu; vasuḥ nabhasvān — Vasu and Nabhasvān; aruṇaḥ — Aruṇa; ca — and; saptamaḥ — the seventh; pīṭham — Pīṭha; puraḥ-kṛtya — putting at the head; camū-patim — their commander in chief; mṛdhe — on the battlefield; bhauma — by Bhaumāsura; prayuktāḥ — engaged; niragan — they came out (of the fortress); dhṛta — carrying; āyudhāḥ — weapons.

Translation

Ordered by Bhaumāsura, Mura’s seven sons — Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa — followed their general, Pīṭha, onto the battlefield bearing their weapons.