Skip to main content

Text 24

VERSO 24

Devanagari

Devanagari

यदैव कृष्ण: सन्दिष्ट: पार्थानां परमाद्‍भुतम् ।
कारयामास नगरं विचित्रं विश्वकर्मणा ॥ २४ ॥

Text

Texto

yadaiva kṛṣṇaḥ sandiṣṭaḥ
pārthānāṁ paramādbutam
kārayām āsa nagaraṁ
vicitraṁ viśvakarmaṇā
yadaiva kṛṣṇaḥ sandiṣṭaḥ
pārthānāṁ paramādbutam
kārayām āsa nagaraṁ
vicitraṁ viśvakarmaṇā

Synonyms

Sinônimos

yadā eva — when; kṛṣṇaḥ — Lord Kṛṣṇa; sandiṣṭaḥ — requested; pārthānām — for the sons of Pṛthā; parama — most; adbhutam — amazing; kārayām āsa — He had constructed; nagaram — a city; vicitram — full of variety; viśvakarmaṇā — by Viśvakarmā, the architect of the demigods.

yadā eva — quando; kṛṣṇaḥ — o Senhor Kṛṣṇa; sandiṣṭaḥ — solicitado; pārthānām — para os filhos de Pṛthā; parama — muito; adbhu­tam — maravilhosa; kārayām āsa — mandou construir; nagaram — uma cidade; vicitram — repleta de variedade; viśvakarmaṇā — por Viśva­karmā, o arquiteto dos semideuses.

Translation

Tradução

[Describing a previous incident, Śukadeva Gosvāmī said:] Upon the request of the Pāṇḍavas, Lord Kṛṣṇa had Viśvakarmā build them a most wonderful and amazing city.

[Descrevendo um incidente anterior, Śukadeva Gosvāmī disse:] A pedido dos Pāṇḍavas, o Senhor Kṛṣṇa mandou Viśvakarmā construir para eles uma cidade muito maravilhosa e estupenda.

Purport

Comentário

Śrīla Viśvanātha Cakravartī mentions that this city was constructed before the burning of the Khāṇḍava forest and hence before the Lord found His bride Kālindī.

SIGNIFICADO—Śrīla Viśvanātha Cakravartī menciona que essa cidade foi construí­da antes do incêndio da floresta Khāṇḍava e, portanto, antes de o Senhor encontrar Sua noiva Kālindī.