Skip to main content

Text 47

VERSO 47

Devanagari

Devanagari

आवयो: युध्यतोरस्य यद्यागन्ता जरासुत: ।
बन्धून् हनिष्यत्यथवा नेष्यते स्वपुरं बली ॥ ४७ ॥

Text

Texto

āvayoḥ yudhyator asya
yady āgantā jarā-sutaḥ
bandhūn haniṣyaty atha vā
neṣyate sva-puraṁ balī
āvayoḥ yudhyator asya
yady āgantā jarā-sutaḥ
bandhūn haniṣyaty atha vā
neṣyate sva-puraṁ balī

Synonyms

Sinônimos

āvayoḥ — the two of Us; yudhyatoḥ — while fighting; asya — with him (Kālayavana); yadi — if; āgantā — comes; jarā-sutaḥ — the son of Jarā; bandhūn — Our relatives; haniṣyati — he will kill; atha — or else; neṣyate — he will take; sva — to his own; puram — city; balī — strong.

āvayoḥ — Nós dois; yudhyatoḥ — enquanto lutamos; asya — com ele (Kālayavana); yadi — se; āgantā — vier; jarā-sutaḥ — o filho de Jarā; bandhūn — Nossos parentes; haniṣyati — matará; atha vā — ou então; neṣyate — levará; sva — para sua própria; puram — cidade; balī — forte.

Translation

Tradução

“If powerful Jarāsandha comes while We two are busy fighting Kālayavana, Jarāsandha may kill Our relatives or else take them away to his capital.

“Se o poderoso Jarāsandha vier enquanto Nós dois estivermos ocupados lutando com Kālayavana, Jarāsandha poderá matar Nossos parentes ou então levá-los embora para sua capital.”