Skip to main content

Text 55

VERSO 55

Devanagari

Devanagari

यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत् स उद्धव: ।
व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ ५५ ॥

Text

Texto

yāvanty ahāni nandasya
vraje ’vātsīt sa uddhavaḥ
vrajaukasāṁ kṣaṇa-prāyāṇy
āsan kṛṣṇasya vārtayā
yāvanty ahāni nandasya
vraje ’vātsīt sa uddhavaḥ
vrajaukasāṁ kṣaṇa-prāyāṇy
āsan kṛṣṇasya vārtayā

Synonyms

Sinônimos

yāvanti — for as many; ahāni — days; nandasya — of King Nanda; vraje — in the cowherd village; avātsīt — dwelled; saḥ — he; uddhavaḥ — Uddhava; vraja-okasām — for the residents of Vraja; kṣaṇa-prāyāṇi — passing like a moment; āsan — they were; kṛṣṇasya — about Kṛṣṇa; vārtayā — because of the discussions.

yāvanti — por quantos; ahāni — dias; nandasya — do rei Nanda; vraje — na vila pastoril; avātsīt — morou; saḥ — ele; uddhavaḥ — Uddhava; vraja-okasām — para os habitantes de Vraja; kṣaṇa-prāyāṇi — passando como um momento; āsan — foram; kṛṣṇasya — sobre Kṛṣṇa; vārtayā — por causa das conversas.

Translation

Tradução

All the days that Uddhava dwelled in Nanda’s cowherd village seemed like a single moment to the residents of Vraja, for Uddhava was always discussing Kṛṣṇa.

Todos os dias que Uddhava residiu na vila pastoril de Nanda pareciam durar um único momento para os habitantes de Vraja, pois Uddhava estava sempre falando sobre Kṛṣṇa.