Skip to main content

Text 18

VERSO 18

Devanagari

Devanagari

धनुषो भज्यमानस्य शब्द: खं रोदसी दिश: । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥

Text

Texto

dhanuṣo bhajyamānasya
śabdaḥ khaṁ rodasī diśaḥ
pūrayām āsa yaṁ śrutvā
kaṁsas trāsam upāgamat
dhanuṣo bhajyamānasya
śabdaḥ khaṁ rodasī diśaḥ
pūrayām āsa yaṁ śrutvā
kaṁsas trāsam upāgamat

Synonyms

Sinônimos

dhanuṣaḥ — of the bow; bhajyamānasya — which was breaking; śabdaḥ — the sound; kham — the earth; rodasī — the sky; diśaḥ — and all the directions; pūrayām āsa — filled; yam — which; śrutvā — hearing; kaṁsaḥ — King Kaṁsa; trāsam — fear; upāgamat — experienced.

dhanuṣaḥ — do arco; bhajyamānasya — que estava quebrando; śabdaḥ — o som; kham — a terra; rodasī — os céus; diśaḥ — e todas as direções; pūrayām āsa — encheu; yam — o qual; śrutvā — ouvindo; kaṁsaḥ — o rei Kaṁsa; trāsam — medo; upāgamat — experimentou.

Translation

Tradução

The sound of the bow’s breaking filled the earth and sky in all directions. Upon hearing it, Kaṁsa was struck with terror.

O som da quebra do arco encheu a terra e os céus em todas as direções. Ao ouvi-lo, Kaṁsa encheu-se de terror.