Skip to main content

Text 8

VERSO 8

Devanagari

Devanagari

श्रीशुक उवाच
पृष्टो भगवता सर्वं वर्णयामास माधव: ।
वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥

Text

Texto

śrī-śuka uvāca
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam
śrī-śuka uvāca
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; pṛṣṭaḥ — requested; bhagavatā — by the Supreme Lord; sarvam — everything; varṇayām āsa — described; mādhavaḥ — Akrūra, descendant of Madhu; vaira-anubandham — the inimical attitude; yaduṣu — toward the Yadus; vasudeva — Vasudeva; vadha — to murder; udyamam — the attempt.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī disse; pṛṣṭaḥ — solicitado; bhagavatā — pelo Senhor Supremo; sarvam — tudo; varṇayām āsa — descreveu; mādhavaḥ — Akrūra, o descendente de Madhu; vaira­-anubandham — a atitude hostil; yaduṣu — para com os Yadus; vasude­va — Vasudeva; vadha — de assassinar; udyamam — a tentativa.

Translation

Tradução

Śukadeva Gosvāmī said: In response to the Supreme Lord’s request, Akrūra, the descendant of Madhu, described the whole situation, including King Kaṁsa’s enmity toward the Yadus and his attempt to murder Vasudeva.

Śukadeva Gosvāmī disse: Em resposta à solicitação do Senhor Supremo, Akrūra, o descendente de Madhu, descreveu toda a situação, incluindo a inimizade do rei Kaṁsa para com os Yadus e sua tentativa de assassinar Vasudeva.