Skip to main content

Text 26

VERSO 26

Devanagari

Devanagari

शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: ।
मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥

Text

Texto

śūro mātāmahaḥ kaccit
svasty āste vātha māriṣaḥ
mātulaḥ sānujaḥ kaccit
kuśaly ānakadundubhiḥ
śūro mātāmahaḥ kaccit
svasty āste vātha māriṣaḥ
mātulaḥ sānujaḥ kaccit
kuśaly ānakadundubhiḥ

Synonyms

Sinônimos

śūraḥ — Śūrasena; mātāmahaḥ — maternal grandfather; kaccit — whether; svasti — all good; āste — passing his days; — or; atha — therefore; māriṣaḥ — respectful; mātulaḥ — maternal uncle; sa-anujaḥ — with his younger brothers; kaccit — whether; kuśalī — all well; ānaka-dundubhiḥ — Vasudeva.

śūraḥ — Śūrasena; mātāmahaḥ — avô materno; kaccit — acaso; svasti — todos bem; āste — passando seus dias; — ou; atha — portanto; māriṣaḥ — respeitável; mātulaḥ — tio materno; saanujaḥ – com seus irmãos mais novos; kaccit — se; kuśalī — todos bem; ānakadundubhiḥ – Vasudeva.

Translation

Tradução

Is my respectable grandfather Śūrasena in a happy mood? And are my maternal uncle Vasudeva and his younger brothers all doing well?

Meu respeitável avô Śūrasena está feliz? E meu tio materno Vasudeva e seus irmãos mais novos estão todos passando bem?