Skip to main content

CC Madhya 7.55

Bengali

প্রভুর আগ্রহে ভট্টাচার্য সম্মত হইলা ।
প্রভু তাঁরে লঞা জগন্নাথ-মন্দিরে গেলা ॥ ৫৫ ॥

Text

prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā

Synonyms

prabhura āgrahe — by the eagerness of Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — became agreeable; prabhu — Lord Śrī Caitanya Mahāprabhu; tāṅre — him (Sārvabhauma Bhaṭṭācārya); lañā — taking; jagannātha-mandire — to the temple of Lord Jagannātha; gelā — went.

Translation

After receiving the Bhaṭṭācārya’s permission, Lord Caitanya Mahāprabhu went to see Lord Jagannātha in the temple. He took the Bhaṭṭācārya with Him.