Skip to main content

Text 119

Text 119

Text

Texto

bhaṭṭācārya-saṅge tāṅra mandire āilā
prabhure āsana diyā āpane vasilā
bhaṭṭācārya-saṅge tāṅra mandire āilā
prabhure āsana diyā āpane vasilā

Synonyms

Palabra por palabra

bhaṭṭācārya-saṅge — along with Sārvabhauma Bhaṭṭācārya; tāṅra — His (Lord Jagannātha’s); mandire — to the temple; āilā — came; prabhure — unto Lord Śrī Caitanya Mahāprabhu; āsana — sitting place; diyā — giving; āpane — personally; vasilā — sat down.

bhaṭṭācārya-saṅge — junto con Sārvabhauma Bhaṭṭācārya; tāṅra — Suyo (del Señor Jagannātha); mandire — al templo; āilā — vinieron; prabhure — al Señor Śrī Caitanya Mahāprabhu; āsana — asiento; diyā — dando; āpane — personalmente; vasilā — se sentó.

Translation

Traducción

When they entered the temple, Sārvabhauma Bhaṭṭācārya offered Caitanya Mahāprabhu a seat, while he himself sat down on the floor out of due respect for a sannyāsī.

Cuando entraron en el templo, Sārvabhauma Bhaṭṭācārya ofreció un asiento a Caitanya Mahāprabhu, mientras él mismo se sentaba en el suelo por el respeto debido a los sannyāsīs.