Skip to main content

Text 48

Text 48

Text

Verš

‘dvārete vaiṣṇava nāhi’ — prabhure kahila
‘keha haya’ kari’ prabhu tāhāre puchila
‘dvārete vaiṣṇava nāhi’ — prabhure kahila
‘keha haya’ kari’ prabhu tāhāre puchila

Synonyms

Synonyma

dvārete — at my door; vaiṣṇava nāhi — there is no Vaiṣṇava; prabhure kahila — he informed Śrī Caitanya Mahāprabhu; keha haya — is there anyone; kari’ — in this way; prabhu — Śrī Caitanya Mahāprabhu; tāhāre puchila — inquired from him.

dvārete — u mých dveří; vaiṣṇava nāhi — není žádný vaiṣṇava; prabhure kahila — řekl Śrī Caitanyovi Mahāprabhuovi; keha haya — je tam někdo; kari' — takto; prabhu — Śrī Caitanya Mahāprabhu; tāhāre puchila — zeptal se ho.

Translation

Překlad

When Candraśekhara informed the Lord that no Vaiṣṇava was at his door, the Lord asked him, “Is there anyone at all at your door?”

Když Candraśekhara sdělil Pánovi, že před jeho dveřmi žádný vaiṣṇava nesedí, Pán se ho zeptal: „A sedí tam vůbec někdo?“