Skip to main content

Text 1

Text 1

Text

Texto

vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā
vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā

Synonyms

Palabra por palabra

vṛndāvanāt — from Vṛndāvana; punaḥ — again; prāptam — received; śrī-gauraḥ — Lord Śrī Caitanya Mahāprabhu; śrī-sanātanam — Śrī Sanātana Gosvāmī; deha-pātāt — from giving up his body; avan — protecting; snehāt — by affection; śuddham — pure; cakre — made; parīkṣayā — by examination.

vṛndāvanāt — de Vṛndāvana; punaḥ — de nuevo; prāptam — recibió; śrī-gauraḥ — el Señor Śrī Caitanya Mahāprabhu; śrī-sanātanam — a Śrī Sanātana Gosvāmī; deha-pātāt — de abandonar el cuerpo; avan — proteger; snehāt — con afecto; śuddham — puro; cakre — hizo; parīkṣayā — con un examen.

Translation

Traducción

When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.

Cuando Sanātana Gosvāmī regresó de Vṛndāvana, Śrī Caitanya Mahāprabhu le salvó con gran afecto de su decisión de suicidarse. Después de ponerle a prueba, Śrī Caitanya Mahāprabhu le purificó el cuerpo.