Skip to main content

Text 115

Text 115

Text

Texto

aṣṭame — rāmacandra-purīra āgamana
tāṅra bhaye kailā prabhu bhikṣā saṅkocana
aṣṭame — rāmacandra-purīra āgamana
tāṅra bhaye kailā prabhu bhikṣā saṅkocana

Synonyms

Palabra por palabra

aṣṭame — in the eighth chapter; rāmacandra-purīra āgamana — the arrival of Rāmacandra Purī; tāṅra bhaye — because of fear of him; kailā — did; prabhu — Śrī Caitanya Mahāprabhu; bhikṣā saṅkocana — minimizing His eating.

aṣṭame — en el Octavo Capítulo; rāmacandra-purīra āgamana — la llegada de Rāmacandra Purī; tāṅra bhaye — por temor a él; kailā — hizo; prabhu — Śrī Caitanya Mahāprabhu; bhikṣā saṅkocana — reducir al mínimo Su comer.

Translation

Traducción

The eighth chapter describes the arrival of Rāmacandra Purī and how Śrī Caitanya Mahāprabhu minimized His eating due to fear of him.

El Octavo Capítulo trata de la llegada de Rāmacandra Purī y de cómo Śrī Caitanya Mahāprabhu redujo al mínimo Sus comidas por el temor que él Le inspiraba.