Skip to main content

Text 88

Text 88

Text

Texto

cakravartī śivānanda sadā vrajavāsī
mahāśākhā-madhye teṅho sudṛḍha viśvāsī
cakravartī śivānanda sadā vrajavāsī
mahāśākhā-madhye teṅho sudṛḍha viśvāsī

Synonyms

Palabra por palabra

cakravartī śivānanda — Śivānanda Cakravartī; sadā — always; vraja-vāsī — resident of Vṛndāvana; mahā-śākhā-madhye — amongst the great branches; teṅho — he is; sudṛḍha viśvāsī — possessing firm faith.

cakravarti śivānanda—Śivānanda Cakravartī; sadā—siempre; vraja-vāsī—habitante de Vṛndāvana; mahā-śākhā-madhye—entre las grandes ramas; tenho—él es; sudṛḍha viśvāsī—poseyendo fe firme.

Translation

Traducción

Śivānanda Cakravartī, the thirty-third branch, who always lived in Vṛndāvana with firm conviction, is considered an important branch of Gadādhara Paṇḍita.

Śivānanda Cakravartī, la rama trigésima tercera, que vivió siempre en Vṛndāvana con firme convicción, está considerado como una rama importante de Gadādhara Paṇḍita.

Purport

Significado

The Gaura-gaṇoddeśa-dīpikā (183) mentions that Śivānanda Cakravartī was formerly Lavaṅga-mañjarī. The Śākhā-nirṇaya, written by Yadunandana dāsa, also names other branches of Gadādhara Paṇḍita, as follows: (1) Mādhavācārya, (2) Gopāla dāsa, (3) Hṛdayānanda, (4) Vallabha Bhaṭṭa (the Vallabha-sampradāya, or Puṣṭimārga-sampradāya, is very famous), (5) Madhu Paṇḍita (this famous devotee lived near Khaḍadaha, in the village known as Sāṅibonā-grāma, about two miles east of the Khaḍadaha station, and constructed the temple of Gopīnāthajī in Vṛndāvana), (6) Acyutānanda, (7) Candraśekhara, (8) Vakreśvara Paṇḍita, (9) Dāmodara, (10) Bhagavān Ācārya, (11) Ananta Ācāryavarya, (12) Kṛṣṇadāsa, (13) Paramānanda Bhaṭṭācārya, (14) Bhavānanda Gosvāmī, (15) Caitanya dāsa, (16) Lokanātha Bhaṭṭa (this devotee, who lived in the village of Tālakhaḍi in the district of Yaśohara [Jessore] and constructed the temple of Rādhāvinoda, was the spiritual master of Narottama dāsa Ṭhākura and a great friend of Bhūgarbha Gosvāmī), (17) Govinda Ācārya, (18) Akrūra Ṭhākura, (19) Saṅketa Ācārya, (20) Pratāpāditya, (21) Kamalākānta Ācārya, (22) Yādava Ācārya and (23) Nārāyaṇa Paḍihārī (a resident of Jagannātha Purī).

El Gaura-gaṇoddeśa-dīpikā (183) dice que Śivānanda Cakravartī fue anteriormente Labaṅga-mañjarī. El Śākhā-nirṇaya, escrito por Yadunandana dāsa, da también el nombre de otras ramas de Gadādhara Paṇḍita, como sigue: (1) Mādhava Ācārya, (2) Gopāla dāsa, (3) Hṛdayānanda, (4) Vallabha Bhaṭṭa (la Vallabha-sampradāya, o Puṣṭimārga-sampradāya, es muy famosa), (5) Madhu Paṇḍita (este famoso devoto vivía cerca de Khaḍadaha, en la aldea llamada Sāṅibonā-grāma, a unos tres kilómetros al este de la estación de Khaḍadaha, y construyó el templo de Gopīnāthajī en Vṛndāvana), (6) Acyutānanda, (7) Candraśekhara, (8) Vakreśvara Paṇḍita, (9) Dāmodara, (10) Bhagavān Ācārya, (11) Ananta Ācāryavarya, (12) Kṛṣṇadāsa, (13) Paramānanda Bhaṭṭācārya, (14) Bhavānanda Gosvāmī, (15) Caitanya dāsa, (16) Lokanātha Bhaṭṭa (este devoto, que vivía en la aldea de Talakhaḍi, en el distrito de Yaśohara, y construyó el templo de Rādhā-vinoda, fue el maestro espiritual de Narottama dāsa Ṭhākura y gran amigo de Bhūgarbha Gosāñi, (17) Govinda Ācārya, (18) Akrūra Ṭhākura, (19) Saṅketa Ācārya, (20) Pratāpāditya, (21) Kamalākānta Ācārya, (22) Yadava Ācārya, y (23) Nārāyaṇa Paḍihārī (un habitante de Jagannātha Purī).