Skip to main content

TEXT 29

STIH 29

Devanagari

Devanagari

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगा: ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥

Text

Tekst

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

Synonyms

yathā — as; pradīptam — blazing; jvalanam — a fire; pataṅgāḥ — moths; viśanti — enter; nāśāya — for destruction; samṛddha — with full; vegāḥ — speed; tathā eva — similarly; nāśāya — for destruction; viśanti — are entering; lokāḥ — all people; tava — Your; api — also; vaktrāṇi — mouths; samṛddha-vegāḥ — with full speed.

yathā – kao što; pradīptam – plamteću; jvalanam – vatru; pataṅgāḥ – noćni leptiri; viśanti – ulaze u; nāśāya – da bi bili uništeni; samṛddha – punom; vegāḥ – brzinom; tathā eva – slično tome; nāśāya – da bi bili uništeni; viśanti – ulaze u; lokāḥ – svi ljudi; tava – Tvoja; api – također; vaktrāṇi – usta; samṛddha-vegāḥ – punom brzinom.

Translation

Translation

I see all people rushing full speed into Your mouths, as moths dash to destruction in a blazing fire.

Vidim kako svi ljudi punom brzinom srljaju u Tvoja usta, kao što noćni leptiri ulaze u plamteću vatru da bi u njoj našli smrt.