Skip to main content

Synonyma

śaraṇa-bhūtasya
ten, kdo je jediným útočištěm — Śrīmad-bhāgavatam 5.1.27
śaraṇa-da
který poskytuješ ochranu — Śrīmad-bhāgavatam 4.7.28
věčný dárce útočiště — Śrīmad-bhāgavatam 7.8.56
ó můj Pane, nejvyšší útočiště všech — Śrīmad-bhāgavatam 8.23.7
nityānanda-eka-śaraṇa
úplně odevzdaný lotosovým nohám Nityānandy — Śrī caitanya-caritāmṛta Ādi 11.29
kṛṣṇa-eka-śaraṇa
odevzdaný výhradně Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 22.78-80
útočiště výhradně u lotosových nohou Pána. — Śrī caitanya-caritāmṛta Madhya 22.93
la-inu śaraṇa
přijal jsem útočiště — Śrī caitanya-caritāmṛta Antya 7.130
śaraṇa laila
přijal útočiště — Śrī caitanya-caritāmṛta Antya 5.156
śaraṇa lañā
přijímající útočiště — Śrī caitanya-caritāmṛta Madhya 22.102
śaraṇa-pradaḥ
zasluhující si ochranu. — Śrīmad-bhāgavatam 1.14.41
śaraṇa-āgata-pālakaḥ
ochránce odevzdaných duší — Śrī caitanya-caritāmṛta Madhya 23.74
tomāra śaraṇa
útočiště u tebe — Śrī caitanya-caritāmṛta Antya 7.93
śaraṇa-upasṛtam
kteří žádali tvou ochranu — Śrīmad-bhāgavatam 1.14.41
śaraṇa-āgataḥ
plně odevzdaný. — Śrī caitanya-caritāmṛta Madhya 22.101
śaraṇa-āgatiḥ
způsob odevzdání se. — Śrī caitanya-caritāmṛta Madhya 22.100
śaraṇa-āpannān
kteří přijímáme útočiště u tvých lotosových nohou — Śrīmad-bhāgavatam 8.7.21
śaraṇa-āpatti
odevzdání se — Śrī caitanya-caritāmṛta Madhya 22.127
śaraṇa
útočiště — Śrī caitanya-caritāmṛta Ādi 11.12, Śrī caitanya-caritāmṛta Ādi 16.107, Śrī caitanya-caritāmṛta Ādi 17.55-56, Śrī caitanya-caritāmṛta Madhya 6.201, Śrī caitanya-caritāmṛta Madhya 6.281, Śrī caitanya-caritāmṛta Madhya 9.202
útočiště u jeho lotosových nohou — Śrī caitanya-caritāmṛta Ādi 17.59
útočiště u Tvých lotosových nohou. — Śrī caitanya-caritāmṛta Madhya 5.47
útočiště. — Śrī caitanya-caritāmṛta Madhya 7.154, Śrī caitanya-caritāmṛta Madhya 9.57, Śrī caitanya-caritāmṛta Antya 7.97, Śrī caitanya-caritāmṛta Antya 9.74