Skip to main content

Synonyma

madhura-aiśvarya-viśeṣa-śālini
zvláště bohatstvím milostné lásky — Śrī caitanya-caritāmṛta Madhya 21.45
kṛṣṇa-rāmera aṁśa-viśeṣa
příslušné expanze Pána Kṛṣṇy a Pána Balarāmy — Śrī caitanya-caritāmṛta Ādi 5.153
sva-aṅga-viśeṣa-ābhāsa-rūpe
v podobě určitého stínu svého vlastního těla — Śrī caitanya-caritāmṛta Madhya 20.273
aṅgera viśeṣa
určité části — Śrī caitanya-caritāmṛta Antya 1.187
bhāva-viśeṣa
transcendentální postavení. — Śrī caitanya-caritāmṛta Antya 8.35
viśeṣa-buddheḥ
pojetí rozdílu mezi pánem a služebníkem — Śrīmad-bhāgavatam 5.10.12
buddhi-viśeṣa
určitý druh inteligence — Śrī caitanya-caritāmṛta Madhya 24.186
viśeṣa-jñāna
specifické poznání — Śrī caitanya-caritāmṛta Ādi 2.81
kriyā-viśeṣa
okázalé obřady — Bg. 2.42-43
rasa-viśeṣa
o určité náladě — Śrī caitanya-caritāmṛta Madhya 14.116
rasera viśeṣa
konkrétní pokyny o transcendentálních náladách. — Śrī caitanya-caritāmṛta Antya 1.89
viśeṣa-rūpe
a konkrétně — Śrī caitanya-caritāmṛta Ādi 1.23
sa-viśeṣa
plné rozmanitosti. — Śrī caitanya-caritāmṛta Ādi 5.34
v osobnosti — Śrī caitanya-caritāmṛta Madhya 6.144
osobní — Śrī caitanya-caritāmṛta Madhya 6.151
osobního Boha — Śrī caitanya-caritāmṛta Madhya 18.189
viśeṣa sambhāra
velkolepě — Śrī caitanya-caritāmṛta Madhya 14.108
viśeṣa-saṅghān
zvláště shromážděné — Bg. 11.15
svāda-viśeṣa
určitých chutí — Śrī caitanya-caritāmṛta Ādi 4.45
rozličných chutí — Śrī caitanya-caritāmṛta Madhya 8.84
tāhāra viśeṣa
zvláště o tomto tématu. — Śrī caitanya-caritāmṛta Antya 1.183
viśeṣa-vat
rozlišená. — Śrīmad-bhāgavatam 3.26.10
viśeṣa-vikalpaḥ
způsob vytvoření — Śrīmad-bhāgavatam 5.16.2
vikāra-viśeṣa
s určitým transformačním činidlem — Śrī caitanya-caritāmṛta Madhya 20.310
viśeṣa
projevy — Śrīmad-bhāgavatam 3.11.40
konkrétně — Śrīmad-bhāgavatam 4.21.32
určité — Śrīmad-bhāgavatam 5.14.1
určitá — Śrīmad-bhāgavatam 5.18.33
druhy — Śrīmad-bhāgavatam 6.4.27-28
konkrétní — Śrī caitanya-caritāmṛta Ādi 1.83
různorodost. — Śrī caitanya-caritāmṛta Ādi 2.13
konkrétní. — Śrī caitanya-caritāmṛta Ādi 3.48
zvláštní pozornost — Śrī caitanya-caritāmṛta Ādi 13.86
zvláštnosti — Śrī caitanya-caritāmṛta Ādi 16.109, Śrī caitanya-caritāmṛta Madhya 1.9
zvláštní — Śrī caitanya-caritāmṛta Ādi 17.316
zvláště. — Śrī caitanya-caritāmṛta Ādi 17.327, Śrī caitanya-caritāmṛta Madhya 12.63
zvláštní podrobnosti — Śrī caitanya-caritāmṛta Madhya 1.11-12
upřesnění — Śrī caitanya-caritāmṛta Madhya 9.31
zvláštní. — Śrī caitanya-caritāmṛta Madhya 11.21
zvláštní události — Śrī caitanya-caritāmṛta Madhya 16.83