Skip to main content

Synonyma

kari' tīrtha bahutara
poté, co navštívil různá svatá místa — Śrī caitanya-caritāmṛta Madhya 9.318
tīrtha-bhramaṇa
cestu na poutní místa — Śrī caitanya-caritāmṛta Madhya 10.11
dakṣiṇa-tīrtha-bhramaṇa
poutní cestu po jižní Indii — Śrī caitanya-caritāmṛta Madhya 25.250
tīrtha bhramilā
cestoval po poutních místech — Śrī caitanya-caritāmṛta Madhya 5.8
tīrtha-bhūtāḥ
zosobněná svatá poutní místa — Śrī caitanya-caritāmṛta Madhya 20.57
pakṣi-tīrtha dekhi'
po návštěvě místa známého jako Pakši-tírtha — Śrī caitanya-caritāmṛta Madhya 9.72
dhanuḥ-tīrtha
Dhanus-tírthu — Śrī caitanya-caritāmṛta Madhya 9.311
eta tīrtha
na tolik posvátných míst — Śrī caitanya-caritāmṛta Madhya 9.356
tīrtha-gamana
návštěva svatých míst — Śrī caitanya-caritāmṛta Madhya 9.5
tīrtha-gṛhe gati
navštěvování chrámů a poutních míst. — Śrī caitanya-caritāmṛta Madhya 22.122
sarva-tīrtha-gaṇa
všechna ostatní poutní místa. — Śrī caitanya-caritāmṛta Madhya 16.280
mahā-tīrtha ha-ilā
stalo se velkým poutním místem. — Śrī caitanya-caritāmṛta Antya 11.64
jagannātha tīrtha
Jagannātha Tīrtha — Śrī caitanya-caritāmṛta Ādi 10.114
tīrtha-kamaṇḍalum
nádobu s vodou ze svatých míst — Śrīmad-bhāgavatam 9.10.42-43
tīrtha kari'
poté, co ukončím svou pouť — Śrī caitanya-caritāmṛta Madhya 8.297
mahā-tīrtha kari'
činící z toho místa velké poutní místo — Śrī caitanya-caritāmṛta Madhya 16.114-115
tīrtha karibāre
aby obešli poutní místa — Śrī caitanya-caritāmṛta Madhya 5.10
navštívit svatá místa. — Śrī caitanya-caritāmṛta Antya 8.96
tīrtha-yātrā-kathā
témata týkající se Jeho poutní cesty — Śrī caitanya-caritāmṛta Madhya 9.323
o poutní cestě — Śrī caitanya-caritāmṛta Madhya 9.355
vyprávění o poutní cestě — Śrī caitanya-caritāmṛta Madhya 9.358
keśi-tīrtha-upakaṇṭhe
na břehu Jamuny vedle Kéšíghátu — Śrī caitanya-caritāmṛta Ādi 5.224
keśī-tīrtha
Kéší-ghát, místo na břehu Jamuny, kam se lidé chodí koupat — Śrī caitanya-caritāmṛta Madhya 5.14
khelā-tīrtha
Khela-tírthu — Śrī caitanya-caritāmṛta Madhya 18.66
tīrtha-udaka-klinnam
koupal se ve vodě toho posvátného místa — Śrīmad-bhāgavatam 5.8.31
tīrtha-kīrteḥ
o Pánu, Jehož sláva je opěvována na poutních místech. — Śrīmad-bhāgavatam 3.1.45
tīrtha-kṣetra
poutní místa — Śrīmad-bhāgavatam 9.7.18
lupta-tīrtha
ztracená svatá místa — Śrī caitanya-caritāmṛta Madhya 25.215, Śrī caitanya-caritāmṛta Antya 1.218, Śrī caitanya-caritāmṛta Antya 4.218
ztracených poutních míst — Śrī caitanya-caritāmṛta Antya 4.80
mahā-tīrtha
velkými poutními místy — Śrī caitanya-caritāmṛta Madhya 9.4
matsya-tīrtha
posvátné místo Matsja-tírtha — Śrī caitanya-caritāmṛta Madhya 9.244
nānā tīrtha
mnoho posvátných míst — Śrī caitanya-caritāmṛta Madhya 9.310
śrī-nṛsiṁha-tīrtha
Śrī Nṛsiṁha Tīrtha — Śrī caitanya-caritāmṛta Ādi 9.13-15
tīrtha-pada
lotosovým nohám Pána — Śrīmad-bhāgavatam 3.23.56
Nejvyššího Pána, Osobnosti Božství, u Jehož nohou jsou všechna svatá místa — Śrīmad-bhāgavatam 6.2.46
tīrtha-padaḥ
Nejvyššího Pána — Śrīmad-bhāgavatam 3.1.17
Jehož lotosové nohy jsou všechna poutní místa — Śrīmad-bhāgavatam 3.5.11
ten, Jehož lotosové nohy jsou poutní místa — Śrīmad-bhāgavatam 3.5.41
Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 3.23.42
Pán, u jehož nohou leží svatá místa — Śrīmad-bhāgavatam 9.5.16