Skip to main content

Synonyma

mṛga-carma-ambara
oděv z jelení kůže — Śrī caitanya-caritāmṛta Madhya 10.154
mṛga-vyāghra-ambare
jelení nebo tygří kůži. — Śrī caitanya-caritāmṛta Madhya 24.245
mṛga-arbhaka
potomek jelena — Śrīmad-bhāgavatam 5.8.26
mṛga-ari
nepřítel zvířat — Śrī caitanya-caritāmṛta Madhya 24.242
mṛga-pati-bhayāt
kvůli strachu ze lva — Śrīmad-bhāgavatam 5.8.24
mṛga-bālakam
potomka jelena — Śrīmad-bhāgavatam 5.8.24
kāka-mṛga-go-caritaḥ
choval se přesně jako vrány, jeleni a krávy — Śrīmad-bhāgavatam 5.5.34
mṛga-ceṣṭitam
činnosti jelena — Śrīmad-bhāgavatam 4.29.55
mṛga-chāla
jelení kůži — Śrī caitanya-caritāmṛta Madhya 24.245
mṛga-dehe
v těle jelena — Śrīmad-bhāgavatam 5.12.15
mṛga-dāraka
hodící se na kolouška — Śrīmad-bhāgavatam 5.8.20
mṛga-dāraka-ābhāsena
připomínající potomka jelena — Śrīmad-bhāgavatam 5.8.26
mṛga-gaṇa
jeleními stády — Śrīmad-bhāgavatam 4.6.10
mṛga-hā
lovec — Śrīmad-bhāgavatam 6.18.58
mṛga-indra
lev — Śrīmad-bhāgavatam 1.16.11
nṛ-mṛga-indra-rūpam
podoba jak člověka, tak krále zvířat, lva. — Śrīmad-bhāgavatam 7.8.18
mṛga-indra-līlām
zábavy napůl lva a napůl lidské bytosti — Śrīmad-bhāgavatam 7.10.47
mṛga-indraiḥ
se lvy — Śrīmad-bhāgavatam 4.6.19-20
mṛga-indram
lva — Śrīmad-bhāgavatam 9.20.18
mṛga-indraḥ
lev — Bg. 10.30, Śrī caitanya-caritāmṛta Ādi 6.73
mṛga-indreṇa
lvem — Śrīmad-bhāgavatam 4.18.23-24
mṛga-rāṭ iva
jako král zvířat, lev — Śrīmad-bhāgavatam 4.22.61
saha mṛga-jahunā
s kolouškem — Śrīmad-bhāgavatam 5.8.11
sura-nara-mṛga-miśrita-jalacara-ākṛtibhiḥ
s různými podobami, jako jsou podoby polobohů, lidských bytostí, zvířat, kombinací a vodních živočichů (inkarnace Vāmany, Pána Rāmacandry, Kṛṣṇy, Varāhy, Hayagrīvy, Nṛsiṁhy, Matsyi a Kūrmy) — Śrīmad-bhāgavatam 6.9.40
mṛga-ādi laha
vezmi si některá z těch ulovených zvířat — Śrī caitanya-caritāmṛta Madhya 24.244
mṛga-mada
pižmo — Śrī caitanya-caritāmṛta Ādi 4.97
pižmová vůně — Śrī caitanya-caritāmṛta Madhya 2.33
pižma — Śrī caitanya-caritāmṛta Madhya 8.171, Śrī caitanya-caritāmṛta Antya 15.22
jelení pižmo — Śrī caitanya-caritāmṛta Madhya 18.119
mṛga-made
vůní pižma — Śrī caitanya-caritāmṛta Madhya 8.171
mṛga māribāre
aby mohl zabíjet zvířata — Śrī caitanya-caritāmṛta Madhya 24.234
mṛga
zvěř — Śrīmad-bhāgavatam 2.6.13-16
zvířata — Śrīmad-bhāgavatam 2.6.43-45, Śrīmad-bhāgavatam 3.21.40, Śrīmad-bhāgavatam 4.7.28, Śrīmad-bhāgavatam 4.25.19, Śrī caitanya-caritāmṛta Madhya 24.58, Śrī caitanya-caritāmṛta Madhya 24.236, Śrī caitanya-caritāmṛta Madhya 24.238
lovit — Śrīmad-bhāgavatam 4.26.4
jelenů — Śrīmad-bhāgavatam 5.5.34
šelmami — Śrīmad-bhāgavatam 5.26.17
jeleni — Śrīmad-bhāgavatam 7.14.9
jelena — Śrī caitanya-caritāmṛta Madhya 24.231
mṛga-rāṭ
lev — Śrīmad-bhāgavatam 3.13.32, Śrīmad-bhāgavatam 8.11.30
mṛga-śāva
jako koloušek — Śrīmad-bhāgavatam 4.2.12