Skip to main content

Sloka 27

VERSO 27

Verš

Texto

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat
uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

Synonyma

Sinônimos

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — takto; trayaḥ — tři; śaryāteḥ — krále Śaryātiho; abhavan — byli zplozeni; putrāḥ — synové; ānartāt — od Ānarty; revataḥ — Revata; abhavat — narodil se.

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — assim; trayaḥ — três; śaryāteḥ — do rei Śaryāti; abhavan — foram gerados; putrāḥ — filhos; ānartāt — de Ānarta; revataḥ — Revata; abhavat — nasceu.

Překlad

Tradução

Král Śaryāti zplodil tři syny, kteří dostali jména Uttānabarhi, Ānarta a Bhūriṣeṇa. Ānartovi se narodil syn jménem Revata.

O rei Śaryāti gerou três filhos, chamados Uttānabarhi, Ānarta e Bhūriṣeṇa. De Ānarta, surgiu um filho chamado Revata.