Skip to main content

Sloka 12-13

Texts 12-13

Verš

Texto

devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ

Synonyma

Palabra por palabra

devāpiḥ — Devāpi; śāntanuḥ — Śāntanu; tasya — jeho (Pratīpy); bāhlīkaḥ — Bāhlīka; iti — tak; ca — také; ātma-jāḥ — synové; pitṛ-rājyam — otcův majetek, království; parityajya — odmítající; devāpiḥ — Devāpi, nejstarší; tu — vskutku; vanam — do lesa; gataḥ — odešel; abhavat — byl; śāntanuḥ — Śāntanu; rājā — král; prāk — předtím; mahābhiṣa — Mahābhiṣa; saṁjñitaḥ — oslavovaný; yam yam — kohokoliv; karābhyām — svýma rukama; spṛśati — dotkl se; jīrṇam — i když velice starého; yauvanam — mládí; eti — získal; saḥ — on.

devāpiḥ — Devāpi; śāntanuḥ — Śāntanu; tasya — de él (de Pratīpa); bāhlīkaḥ — Bāhlīka; iti — así; ca — también; ātma-jāḥ — los hijos; pitṛ-rājyam — la propiedad paterna, el reino; parityajya — rechazando; devāpiḥ — Devāpi, el mayor; tu — en verdad; vanam — al bosque; gataḥ — se marchó; abhavat — fue; śāntanuḥ — Śāntanu; rājā — el rey; prāk — antes; mahābhiṣa — Mahābhiṣa; saṁjñitaḥ — muy famoso; yam yam — todo el que; karābhyām — con sus manos; spṛśati — tocado; jīrṇam — por viejo que fuese; yauvanam — juventud; eti — obtenía; saḥ — él.

Překlad

Traducción

Syny Pratīpy byli Devāpi, Śāntanu a Bāhlīka. Devāpi opustil království svého otce a odešel do lesa, takže se králem stal Śāntanu. Tento Śāntanu, jenž byl v minulém životě známý jako Mahābhiṣa, měl schopnost vrátit každému starému člověku mládí pouhým dotekem svých rukou.

Los hijos de Pratīpa fueron Devāpi, Śāntanu y Bāhlīka. Devāpi abandonó el reino de su padre y se fue al bosque, de modo que Śāntanu fue coronado rey. Śāntanu, que en su vida anterior había sido Mahābhiṣa, tenía la habilidad de transformar a los ancianos en jóvenes con tan solo tocarles con las manos.