Skip to main content

Sloka 30

VERSO 30

Verš

Texto

acodayad dhasti-rathāśva-pattibhir
gadāsi-bāṇarṣṭi-śataghni-śaktibhiḥ
akṣauhiṇīḥ sapta-daśātibhīṣaṇās
tā rāma eko bhagavān asūdayat
acodayad dhasti-rathāśva-pattibhir
gadāsi-bāṇarṣṭi-śataghni-śaktibhiḥ
akṣauhiṇīḥ sapta-daśātibhīṣaṇās
tā rāma eko bhagavān asūdayat

Synonyma

Sinônimos

acodayat — poslal do boje; hasti — se slony; ratha — s vozy; aśva — s koňmi; pattibhiḥ — a s pěšáky; gadā — s kyji; asi — s meči; bāṇa — s šípy; ṛṣṭi — se zbraněmi zvanými ṛṣṭi; śataghni — se zbraněmi zvanými śataghni; śaktibhiḥ — se zbraněmi zvanými śakti; akṣauhiṇīḥ — celé jednotky akṣauhiṇī; sapta-daśa — sedmnáct; ati-bhīṣaṇāḥ — velmi kruté; tāḥ — je všechny; rāmaḥ — Pán Paraśurāma; ekaḥ — sám; bhagavān — Nejvyšší Osobnost Božství; asūdayat — zabil.

acodayat — ele enviou para lutar; hasti — com elefantes; ratha — com quadrigas; aśva — com cavalos; pattibhiḥ — e com infantaria; gadā — com maças; asi — com espadas; bāṇa — com flechas; ṛṣṭi — com armas chamadas ṛṣṭis; śataghni — com armas chamadas śataghnis; śaktibhiḥ — com armas chamadas śaktis; akṣauhiṇīḥ — completos agrupamentos de akṣauhiṇīs; sapta-daśa — dezessete; ati-bhīṣaṇāḥ — muito ferozes; tāḥ — todos eles; rāmaḥ — o Senhor Paraśurāma; ekaḥ — sozi­nho; bhagavān — a Suprema Personalidade de Deus; asūdayat — matou.

Překlad

Tradução

Když Kārtavīryārjuna spatřil Paraśurāmu, ihned z něho dostal strach a poslal mnoho slonů, vozů, koní a pěšáků s kyji, meči, šípy a zbraněmi ṛṣṭi, śataghni, śakti a mnoha dalšími, aby proti němu bojovali. Vyslal celých sedmnáct akṣauhiṇī vojáků, aby ho zadrželi, ale Pán Paraśurāma je sám všechny pobil.

Ao ver Paraśurāma, Kārtavīryārjuna imediatamente o temeu e enviou para lutar contra ele muitos elefantes, quadrigas, cavalos e soldados de infantaria equipados com maças, espadas, flechas, ṛṣṭis, śataghnis, śaktis e muitas armas semelhantes. Para conter Paraśurāma, Kārtavīryārjuna mandou um total de dezessete akṣauhiṇīs de soldados. Todavia, o Senhor Paraśurāma, sem a ajuda de mais ninguém, tirou a vida de todos.

Význam

Comentário

Slovo akṣauhiṇī označuje vojenskou jednotku složenou z 21 870 bojových vozů a slonů, 109 350 pěších vojáků a 65 610 koní. Přesný popis uvádí Mahābhārata, Ādi Parva, ve druhé kapitole:

SIGNIFICADOA palavra akṣauhiṇī refere-se a uma falange militar que consiste em 21.870 quadrigas e elefantes, 109.350 soldados de infantaria e 65.610 cavalos. Uma descrição exata é dada da seguinte maneira no Mahābhārata, Ādi-parva, segundo capítulo:

eko ratho gajaś caikaḥ
narāḥ pañca padātayaḥ
trayaś ca turagās taj-jñaiḥ
pattir ity abhidhīyate
eko ratho gajaś caikaḥ
narāḥ pañca padātayaḥ
trayaś ca turagās taj-jñaiḥ
pattir ity abhidhīyate
pattiṁ tu triguṇām etāṁ
viduḥ senāmukhaṁ budhāḥ
trīṇi senāmukhāny eko
gulma ity adhidhīyate
pattiṁ tu triguṇām etāṁ
viduḥ senāmukhaṁ budhāḥ
trīṇi senāmukhāny eko
gulma ity adhidhīyate
trayo gulmā gaṇo nāma
vāhinī tu gaṇās trayaḥ
śrutās tisras tu vāhinyaḥ
pṛtaneti vicakṣaṇaiḥ
trayo gulmā gaṇo nāma
vāhinī tu gaṇās trayaḥ
śrutās tisras tu vāhinyaḥ
pṛtaneti vicakṣaṇaiḥ
camūs tu pṛtanās tisraś
caṁvas tisras tv anīkinī
anīkinīṁ daśa-guṇām
āhur akṣauhiṇīṁ budhāḥ
camūs tu pṛtanās tisraś
caṁvas tisras tv anīkinī
anīkinīṁ daśa-guṇām
āhur akṣauhiṇīṁ budhāḥ
akṣauhiṇyas tu saṅkhyātā
rathānāṁ dvija-sattamāḥ
saṅkhyā-gaṇita-tattvajñaiḥ
sahasrāṇy eka-viṁśati
akṣauhiṇyas tu saṅkhyātā
rathānāṁ dvija-sattamāḥ
saṅkhyā-gaṇita-tattvajñaiḥ
sahasrāṇy eka-viṁśati
śatāny upari cāṣṭau ca
bhūyas tathā ca saptatiḥ
gajānāṁ tu parīmāṇaṁ
tāvad evātra nirdiśet
śatāny upari cāṣṭau ca
bhūyas tathā ca saptatiḥ
gajānāṁ tu parīmāṇaṁ
tāvad evātra nirdiśet
jñeyaṁ śata-sahasraṁ tu
sahasrāṇi tathā nava
narāṇām adhi pañcāśac
chatāni trīṇi cānaghāḥ
jñeyaṁ śata-sahasraṁ tu
sahasrāṇi tathā nava
narāṇām adhi pañcāśac
chatāni trīṇi cānaghāḥ
pañca-ṣaṣṭi-sahasrāṇi
tathāśvānāṁ śatāni ca
daśottarāṇi ṣaṭ cāhur
yathāvad abhisaṅkhyayā
pañca-ṣaṣṭi-sahasrāṇi
tathāśvānāṁ śatāni ca
daśottarāṇi ṣaṭ cāhur
yathāvad abhisaṅkhyayā
etām akṣauhiṇīṁ prāhuḥ
saṅkhyā-tattva-vido janāḥ
etām akṣauhiṇīṁ prāhuḥ
saṅkhyā-tattva-vido janāḥ

“Jeden bojový vůz, jeden slon, pět pěšáků a tři koně tvoří jednotku, kterou znalci vojenské vědy nazývají patti. Moudří také vědí, že senāmukha je ztrojnásobená patti. Tři senāmukhy tvoří jednu gulmu, tři gulmy se nazývají gaṇa a tři gaṇy představují jednu vāhinī. Tři vāhinī označují znalci jako jednu pṛtanu, tři pṛtany se rovnají jedné camū a tři camū jsou jedna anīkinī. Deset anīkinī prohlašují moudří za jednu akṣauhiṇī. Znalci těchto počtů určují množství vozů v jedné akṣauhiṇī na 21 870, ó nejlepší z dvojzrozených, a slonů je tam stejně tolik. Pěších vojáků je 109 350 a koní 65 610. Tomu se říká akṣauhiṇī.

“Uma quadriga, um elefante, cinco soldados de infantaria e três cavalos são chamados de patti pelos peritos na ciência militar. Os eruditos também sabem que um senāmukha é três vezes um patti. Três senāmukhas são conhecidos como um gulma, três gulmas são chamadas de gaṇa, e três gaṇas são chamadas de vāhinī. Os entendidos no assunto dizem que três vāhinīs são tidas como uma pṛta­nā, três pṛtanās equivalem a uma camū, e três camūs são iguais a uma anīkinī. Os sábios mencionam que dez anīkinīs são uma akṣauhiṇī. De acordo com os peritos que realizam esses cálculos, as quadrigas de uma akṣauhiṇī totalizam 21.870, ó melhor dos duas vezes nascidos, e também é esse o número de elefantes. O número dos soldados de infantaria perfaz 109.350, e o número de cavalos perfaz 65.610. Isso se chama uma akṣauhiṇī.”