Skip to main content

Sloka 21

Text 21

Verš

Texto

ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ
ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ

Synonyma

Palabra por palabra

ṛṣeḥ — světce; tu — jistě; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — jménem; patnī — manželka; abhūt — zplodil; tasyām — v jejím (lůně); jajñe — narodil se; tataḥ — poté; devaḥ — Pán; vibhuḥ — Vibhu; iti — takto; abhiviśrutaḥ — oslavovaný jako.

ṛṣeḥ — de la persona santa; tu — en verdad; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — llamada; patnī — la esposa; abhūt — comenzó; tasyām — en ella (en su vientre); jajñe — nació; tataḥ — a continuación; devaḥ — el Señor; vibhuḥ — Vibhu; iti — así; abhiviśrutaḥ — famoso.

Překlad

Traducción

Vedaśirā byl velice slavný ṛṣi. Z lůna jeho manželky, která se jmenovala Tuṣitā, přišel na svět avatāra jménem Vibhu.

Un ṛṣi muy famoso fue Vedaśirā. Del vientre de su esposa, Tuṣitā, nació el avatāra llamado Vibhu.