Skip to main content

Sloka 40

Text 40

Verš

Texto

yayā guptaḥ sahasrākṣo
jigye ’sura-camūr vibhuḥ
tāṁ prāha sa mahendrāya
viśvarūpa udāra-dhīḥ
yayā guptaḥ sahasrākṣo
jigye ’sura-camūr vibhuḥ
tāṁ prāha sa mahendrāya
viśvarūpa udāra-dhīḥ

Synonyma

Palabra por palabra

yayā — kterou; guptaḥ — chráněný; sahasra-akṣaḥ — tisícioký polobůh, Indra; jigye — poražená; asura — démonů; camūḥ — vojenská síla; vibhuḥ — stal se velice mocným; tām — to; prāha — sdělil; saḥ — on; mahendrāya — nebeskému králi, Mahendrovi; viśvarūpaḥ — Viśvarūpa; udāra-dhīḥ — nesmírně velkomyslný.

yayā — con el cual; guptaḥ — protegido; sahasra-akṣaḥ — el semidiós de mil ojos, Indra; jigye — conquistó; asura — de los demonios; camūḥ — fuerza militar; vibhuḥ — volviéndose muy poderoso; tām — ese; prāha — habló; saḥ — él; mahendrāya — al rey del cielo, Mahendra; viśvarūpaḥ — Viśvarūpa; udāra-dhīḥ — de mente muy abierta.

Překlad

Traducción

Viśvarūpa, jenž byl nesmírně velkomyslný, sdělil králi Indrovi (Sahasrākṣovi) tajnou mantru, která Indru ochránila a porazila vojenskou sílu démonů.

Viśvarūpa, que era muy generoso, reveló al rey Indra [Sahasrākṣa] el himno secreto que le protegería y le permitiría derrotar la fuerza militar de los demonios.

Význam

Significado

Takto končí Bhaktivedantovy výklady k sedmé kapitole šestého zpěvu Śrīmad-Bhāgavatamu, nazvané “Indrův přestupek vůči jeho duchovnímu mistrovi, Bṛhaspatimu”.

Así terminan los significados de Bhaktivedanta correspondientes al capítulo séptimo del Canto Sexto del Śrīmad-Bhāgavatam, titulado «Indra ofende a su maestro espiritual, Bṛhaspati».