Skip to main content

VERŠ 6

TEXT 6

Verš

Texto

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyma

Palabra por palabra

yudhāmanyuḥ — Yudhāmanyu; ca — a; vikrāntaḥ — mocní; uttamaujāḥ — Uttamaujā; ca — a; vīrya-vān — veľmi mocný; saubhadraḥ — Subhadrin syn; draupadeyāḥ — synovia Draupadī; ca — a; sarve — všetci; eva — istotne; mahā-rathāḥ — velitelia vojenských vozov.

yudhāmanyuḥ — Yudhāmanyu; ca — y; vikrāntaḥ — poderoso; uttamaujāḥ — Uttamaujā; ca — y; vīrya-vān — muy poderosos; saubhadraḥ — el hijo de Subhadra; draupadeyāḥ — los hijos de Draupadī; ca — y; sarve — todos; eva — ciertamente; mahā-rathāḥ — grandes guerreros de cuadriga.

Překlad

Traducción

Je tu mocný Yudhāmanyu, silný Uttamaujā, Subhadrin syn i synovia Draupadī. Všetci sú to udatní bojovníci na vojenských vozoch.

Están el magnífico Yudhāmanyu, el muy poderoso Uttamaujā, el hijo de Subhadrā y los hijos de Draupadī. Todos estos guerreros son grandes combatientes de cuadriga.