Skip to main content

Word for Word Index

yajña-arthāt
feito apenas em benefício de Yajña, ou Viṣṇu — Bhagavad-gītā 3.9
yajña-bhāvitāḥ
estando satisfeitos com a realização de sacrifícios — Bhagavad-gītā 3.12
yajña-kṣapita
purificando-se como resultado de tais execuções — Bhagavad-gītā 4.30
veda-yajña
por sacrifício — Bhagavad-gītā 11.48
yajña- vidaḥ
versados no propósito de executar sacrifícios — Bhagavad-gītā 4.30
yajña-śiṣṭa
de alimento comido após a realização de yajñaBhagavad-gītā 3.13
do resultado de tais execuções de yajñaBhagavad-gītā 4.30
yajña
dos sacrifícios — Bhagavad-gītā 5.29
de sacrifício — Bhagavad-gītā 17.24, Bhagavad-gītā 17.25, Bhagavad-gītā 18.3, Bhagavad-gītā 18.5