Skip to main content

Word for Word Index

karma-bandham
cativeiro da reação — Bhagavad-gītā 2.39
karma-bandhanaḥ
cativeiro devido ao trabalho — Bhagavad-gītā 3.9
bhīma-karmā
executor de tarefas hercúleas — Bhagavad-gītā 1.15
guṇa-karma
de trabalhos sob influência material — Bhagavad-gītā 3.28
karma-indriyaiḥ
pelos órgãos dos sentidos ativos — Bhagavad-gītā 3.7
karma-indriyāṇi
os cinco órgãos dos sentidos funcionais — Bhagavad-gītā 3.6
karma-jam
devido a atividades fruitivas — Bhagavad-gītā 2.51
janma-karma-phala-pradām
resultando em bom nascimento e outras reações fruitivas — Bhagavad-gītā 2.42-43
karma-jā
do trabalho fruitivo. — Bhagavad-gītā 4.12
karma-jān
nascidos do trabalho — Bhagavad-gītā 4.32
karma-phala
no resultado do trabalho — Bhagavad-gītā 2.47
com os resultados das atividades — Bhagavad-gītā 5.14
ao fruto do trabalho — Bhagavad-gītā 18.27
karma
atividade — Bhagavad-gītā 2.49, Bhagavad-gītā 18.5, ŚB 1.8.30, ŚB 1.17.19, ŚB 2.1.33, ŚB 2.7.29, ŚB 4.19.18, ŚB 4.19.31, ŚB 4.22.51, ŚB 4.29.49, ŚB 4.29.49, ŚB 4.29.61, ŚB 5.1.13, ŚB 5.4.6, ŚB 6.3.4
trabalho — Bhagavad-gītā 3.5, Bhagavad-gītā 3.8, Bhagavad-gītā 3.9, Bhagavad-gītā 3.15, Bhagavad-gītā 3.19, Bhagavad-gītā 3.19, Bhagavad-gītā 4.9, Bhagavad-gītā 4.15, Bhagavad-gītā 4.16, Bhagavad-gītā 4.21, Bhagavad-gītā 4.23, Bhagavad-gītā 6.1, Bhagavad-gītā 6.3, Bhagavad-gītā 16.24, Bhagavad-gītā 17.26-27, Bhagavad-gītā 18.3, Bhagavad-gītā 18.8, Bhagavad-gītā 18.9, Bhagavad-gītā 18.10, Bhagavad-gītā 18.15, Bhagavad-gītā 18.19, Bhagavad-gītā 18.24, Bhagavad-gītā 18.25, Bhagavad-gītā 18.47, Bhagavad-gītā 18.48, ŚB 1.6.1, ŚB 2.10.24, ŚB 3.6.3, ŚB 3.23.56, ŚB 3.26.50, ŚB 4.8.69, ŚB 4.29.26-27, ŚB 4.29.62
deveres — Bhagavad-gītā 3.8
deveres prescritos — Bhagavad-gītā 3.14, Bhagavad-gītā 3.24, ŚB 3.29.25
e trabalho — Bhagavad-gītā 4.13
dever prescrito — Bhagavad-gītā 4.15
ação — Bhagavad-gītā 4.16, Bhagavad-gītā 18.23, ŚB 1.13.46, ŚB 1.14.43, ŚB 2.5.34, ŚB 2.10.12, ŚB 3.12.35, ŚB 4.10.9, ŚB 4.11.8
ação fruitiva — Bhagavad-gītā 4.18
em atividades — Bhagavad-gītā 4.24, ŚB 3.10.8
atividades — Bhagavad-gītā 4.33, Bhagavad-gītā 7.29, Bhagavad-gītā 18.2, ŚB 1.6.36, ŚB 1.7.12, ŚB 1.7.42, ŚB 2.1.37, ŚB 3.9.15, ŚB 3.16.8, ŚB 3.28.38, ŚB 3.31.9, ŚB 3.31.15, ŚB 4.4.20, ŚB 4.4.20, ŚB 4.26.7, ŚB 4.29.18-20, ŚB 4.29.63, ŚB 5.1.24, ŚB 5.1.39, ŚB 5.4.8, ŚB 5.5.32, ŚB 5.12.10, ŚB 6.3.33, ŚB 6.18.9, ŚB 7.11.32
ações — Bhagavad-gītā 5.11, ŚB 2.8.14, ŚB 3.31.31
atividades fruitivas — Bhagavad-gītā 8.1, Bhagavad-gītā 8.3, ŚB 2.4.3-4, ŚB 3.5.31, ŚB 3.8.14, ŚB 3.29.10, ŚB 4.6.47, ŚB 4.11.22, ŚB 4.20.30, ŚB 4.22.39, ŚB 4.23.8, ŚB 4.26.8, ŚB 4.29.60, ŚB 5.14.23, ŚB 6.1.53, ŚB 6.9.50, ŚB 7.10.12
do trabalho — Bhagavad-gītā 9.28
ao trabalho — Bhagavad-gītā 15.2
trabalhos — Bhagavad-gītā 18.3
de trabalho — Bhagavad-gītā 18.11, Bhagavad-gītā 18.18, Bhagavad-gītā 18.18
o trabalho — Bhagavad-gītā 18.18
dever — Bhagavad-gītā 18.42, Bhagavad-gītā 18.44, ŚB 2.9.23
o dever — Bhagavad-gītā 18.43, Bhagavad-gītā 18.44
karma-yogena
pelo processo que vincula através de devoção — Bhagavad-gītā 3.3
pelas atividades sem desejo fruitivo — Bhagavad-gītā 13.25
karma-yogam
devoção — Bhagavad-gītā 3.7
karma-saṅginām
que estão apegados ao trabalho fruitivo — Bhagavad-gītā 3.26
karma-phale
em ação fruitiva — Bhagavad-gītā 4.14
kṛtsna-karma-kṛt
embora ocupado em todas as atividades. — Bhagavad-gītā 4.18
karma-phala-āsaṅgam
apego a resultados fruitivos — Bhagavad-gītā 4.20
karma-yogaḥ
o trabalho em devoção — Bhagavad-gītā 5.2, Bhagavad-gītā 5.2