Skip to main content

Word for Word Index

ā-brahma-bhuvanāt
até o planeta Brahmaloka — Bhagavad-gītā 8.16
brahma-bhūtam
liberação pela identificação com o Absoluto — Bhagavad-gītā 6.27
brahma-bhūtaḥ
sendo auto-realizado — Bhagavad-gītā 5.24
sendo uno com o Absoluto — Bhagavad-gītā 18.54
brahma-bhūyāya
elevado à plataforma de Brahman — Bhagavad-gītā 14.26
para a auto-realização — Bhagavad-gītā 18.51-53
brahma-nirvāṇam
o reino espiritual de Deus — Bhagavad-gītā 2.72
liberação no Supremo — Bhagavad-gītā 5.24, Bhagavad-gītā 5.25, Bhagavad-gītā 5.26
brahma
dos VedasBhagavad-gītā 3.15
os VedasBhagavad-gītā 3.15, ŚB 2.2.34, ŚB 4.2.30
transcendência — Bhagavad-gītā 3.15
espiritual por natureza — Bhagavad-gītā 4.24
o Supremo — Bhagavad-gītā 4.24, Bhagavad-gītā 5.6, Bhagavad-gītā 18.50, ŚB 1.15.44, ŚB 3.10.12, ŚB 5.12.11
espiritual — Bhagavad-gītā 4.24, Bhagavad-gītā 4.24
reino espiritual — Bhagavad-gītā 4.24
da Verdade Absoluta — Bhagavad-gītā 4.25
a suprema — Bhagavad-gītā 4.30, Bhagavad-gītā 14.4
como o Supremo — Bhagavad-gītā 5.19
Brahman — Bhagavad-gītā 7.29, Bhagavad-gītā 8.1, Bhagavad-gītā 8.3, ŚB 3.24.10, ŚB 3.26.11, ŚB 3.32.12-15, ŚB 3.32.26, ŚB 3.33.8, ŚB 3.33.30, ŚB 4.9.16, ŚB 4.30.20
absoluta — Bhagavad-gītā 8.13, ŚB 2.1.17
para o Absoluto — Bhagavad-gītā 8.24
verdade — Bhagavad-gītā 10.12-13
espírito — Bhagavad-gītā 13.13, ŚB 4.13.8-9, ŚB 4.16.25, ŚB 4.20.10
o Absoluto — Bhagavad-gītā 13.31
suprema — Bhagavad-gītā 14.3
de um brāhmaṇaBhagavad-gītā 18.42, ŚB 3.16.29
brahma-vit
quem conhece o Supremo perfeitamente — Bhagavad-gītā 5.20
brahma-yoga
através da concentração no Brahman — Bhagavad-gītā 5.21
brahma-saṁsparśam
estando em contato constante com o Supremo — Bhagavad-gītā 6.28
śabda-brahma
princípios ritualísticos das escrituras — Bhagavad-gītā 6.44
brahma-vidaḥ
que conhecem o Absoluto — Bhagavad-gītā 8.24
brahma-sūtra
do VedāntaBhagavad-gītā 13.5
brahma-vādinām
dos transcendentalistas. — Bhagavad-gītā 17.24