Skip to main content

Word for Word Index

ātma-bhāva
dentro de seus corações — Bhagavad-gītā 10.11
ātma-bhūta-ātmā
compassiva — Bhagavad-gītā 5.7
ātma-kāraṇāt
para gozo dos sentidos. — Bhagavad-gītā 3.13
ātma-māyayā
por Minha energia interna. — Bhagavad-gītā 4.6
ātma-ratiḥ
sentindo prazer no Eu — Bhagavad-gītā 3.17
ātma-sambhāvitāḥ
acomodados — Bhagavad-gītā 16.17
ātma-saṁstham
colocado em transcendência — Bhagavad-gītā 6.25
ātma-saṁstutiḥ
e louvor de si mesmo — Bhagavad-gītā 14.22-25
ātma-saṁyama
de controlar a mente — Bhagavad-gītā 4.27
ātma-tṛptaḥ
auto-iluminado — Bhagavad-gītā 3.17
ātma-vantam
situado no eu — Bhagavad-gītā 4.41
ātma-vaśyaiḥ
sob o controle da pessoa — Bhagavad-gītā 2.64
ātma-vibhūtayaḥ
opulências pessoais — Bhagavad-gītā 10.19
ātma-vinigrahaḥ
autocontrole — Bhagavad-gītā 13.8-12
ātma-vān
estabelecido no eu. — Bhagavad-gītā 2.45
yata-ātma-vān
situado em si mesmo. — Bhagavad-gītā 12.11
ātma-yogāt
por Minha potência interna — Bhagavad-gītā 11.47
ātma
do eu — Bhagavad-gītā 5.11, Bhagavad-gītā 17.16
o coração — Bhagavad-gītā 6.11-12
com seu eu — Bhagavad-gītā 6.32
Suas próprias — Bhagavad-gītā 10.16
em seus próprios — Bhagavad-gītā 16.18
no eu — Bhagavad-gītā 18.37